________________
का तया, ततः संध्यासमये वासगेहे शयनीये मनोहरे तया सह निषसाद । यावत्सा विषामुचितां गोष्ठी
प्रकर्तुमारेजे, तावत्तेन स्वीया वार्ता ख्याता-'अयि ! त्वं स्वपुरचेष्टितं वेल्सि, एतेषां विवादानां ममोत्तिरं वद, निर्वाहितायां चिंतायां हे सुभु ! त्वया सहाहं रंगवाती करिष्यामि' । सा तं प्रत्यूचे-'नोः
त्वं शृणु-दैवादिह यः कश्चिदिन्यः समायाति तस्य सर्वस्वमेतैर्धूर्तजनैर्गृह्यते । तत एको व्यस्यांशो महीपतेर्दीयते, द्वितीयः सचिवस्य, तृतीयः श्रेष्ठिनः, तुर्याशस्तक्षारक्षकस्य, पंचमांशः पुरोधसश्च, मन्मा
तुर्यमघंटायाः षष्ठांशो दीयते । सर्वेप्यनाचारप्रियाः, तदने किं क्रियते ? तथापि मन्मातुः समीपे त्वां * नेष्यामि । तत्रोपविष्टेन त्वया प्रश्नोत्तरं श्रोतव्यं' इत्याख्याय सा तस्य स्त्रीवेषं पर्यधापयत् । ततोऽकायाः ।
समीपमागत्य प्रणम्यासीना। ततः कुट्टिनी जगाद-'वत्से ! कस्येयं सुता ?" । साख्यत्-रूपवती
नाम्नी श्रीदत्तश्रेष्ठिनः पुत्री मम मिलनायागात्' । अत्रांतरेऽकाया अंतिके यै रत्नचूमस्य सकलं क्रया-II कणकं जगृहे, ते वणिजः समायाताः । तैः स्वीकृतवृत्तांते कथिते कुट्टिन्युवाच-'नवतां व्यर्थमनोरथैर्हा
निर्जविष्यति न पुनः कश्चिमानो दृश्यते, तदिष्टवस्तुना कथं यानं पूर्यते ? इला त्वनेकविधा स्यात् , यदि नवनिरसौ मशकास्थिनिर्यानं पूर्ण कारयति, तदा यूयं किं कुरुथ ? । ते जजटपुः-'तस्येदृग धीप्रपंचः कुतो जविष्यति ? वालकत्वात् प्राग्वयस्त्वाच्च । कुहिनी जगाद-वालोऽपि कश्चित्स्यात्सुधीः । कश्चिद् वृशोऽपि अपमितः' इति श्रुत्वा ते स्वौकसि ययुः । अथ विकसन्मुखः कारुरक्वामित्यूचे'अस्मिन् पुरे कश्चिबेष्ठिपुत्रः समागतः, तस्योपानबुग्मं वयं मयोपढौकितं, अमुना 'खां दृष्टं करिष्यामि'
Jain Education International 2010
For Private Personal use only
www.jainelibrary.org