SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Jain Education International 1 “इंद्रियाणि वशे यस्य, स्त्री निर्यो न विदुज्यते । वक्तुं यश्च विजानाति, याति देशांतराणि सः ॥ १ ॥ या मयोपार्जिता लक्ष्मीः सा त्वत्सत्कैव' । एवमुक्तोप्यसौ तमाग्रहं न मुमोच । ततः पित्राप्यनुज्ञातः । बहुप्रवहणेषु नानाविधबहुमूल्यक्रयाणकं निक्षिप्य प्रगुणीबभूव । ततस्तस्मै श्रेष्ठी शिक्षां ददौ'वत्स ! त्वयाऽनीतिपुरे न गंतव्यं, तत्रान्यायप्रियो नूपः, श्रविचारकोऽमात्यः, गृहीतक्षकः श्रेष्ठी, यमघंटा गणिका, द्यूतकारचौरपारदारिकाद्या अनेकशः संति । अविज्ञातस्वरूपो यस्तत्र याति, तस्य सर्वस्वं तलोकैर्गृह्यते, तत्पुरं मुक्त्वाऽन्यत्र यदृच्छया त्वं गच्छेः' इत्यादितद्दत्तां शिक्षां प्रतिपद्य शुभेऽह्नि कृतमंगलोपचारो यानपात्रे समारूढश्चलितः । अनेकग्रामनगरछीपेषु पर्यटन् जवितव्यता नियोगेन यत्रानीतिपुरं तत्राजगाम । तन्निवासिनो धूर्त्तास्तं पोतमायातं दृष्ट्वा दृष्टास्तस्यानिमुखमाजग्मुः । तान् वीक्ष्य शंकितो रत्नचूको वेलाकूलमुपागतं कंचिन्नरं पृच्छति स्म - 'न ! अस्य दीपस्य किं नाम ?' । सोऽवदत् - 'चित्रकूटाख्योऽयं घीपः, अनीतिपुरमेतत्' इति तेन पुंसा निवेदिते श्रेष्ठिसुतो दध्यौ - 'दैवात् पित्रा निषिद्धस्थलेऽहमागतः, नहि सुंदरं संजातं, परं मे वांटितो लाजोऽत्र जविष्यति, यतः - " प्रशस्तशकुना यत्रानुकूलपवनस्तथा । उत्साहो मनसश्चैतत् सर्वं वाजस्य सूचकम्” ॥ १ ॥ ततः श्रेष्ठितो यानात्समुत्तीर्य वेलाकूले निवासमकरोत् । नगरतस्तत्र चत्वारो वणिज आययुः, स्वागतप्रश्नपूर्वकं तमित्यूचुः - ' वयं तावकीनं ऋयाणकं ग्रहीष्यामः अस्य हि मूल्यं यत्तत् त्वयोदितैर्वस्तुनिर्निजं नगरं गछतस्तव तं पूरयिष्यामः' | 'एवमस्तु' इति तेनोके तस्य क्रयाएकं सर्व विभज्य तैर्धूतैः ते For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy