________________
Jain Education International 2011
न्मूर्द्धा च प्राप । खब्धचैतन्यः प्राह — 'हा पोटिले ! व गष्ठामि शरणं १' । ततः कृपया पोटिलसुरः प्रकटी जुयोवाच- 'नोः तेतलिसुत ! बोधितोऽपि न बुध्यसे, तेन मया इदं निर्ममे । मंत्री प्राह-- ' अज्ञानतो मया न ज्ञातं श्रतः परं स्तोककालं श्रावकधर्मे प्रपास्य श्रमणत्वं चरिष्यामि, परं जूपासं तोषय' । तेन तथा कृतं । तुष्टोऽथ नृपतिस्तत्रैत्य मंत्रिणं क्षमयामास स्वागसं । ततो घीसखः स्वगृहे एत्य दानादिधर्मं कृत्वा द्वादशव्रतानि सम्यक् प्रपास्यैकदा गुरुं नत्वा प्राग्नवं पप्रष्ठ । गुरुराद- 'महा विदेहे पुंरी किएयां पुर्या महापद्मनृपोऽभवत् । तत्र गुरुदेशनया प्रबुद्धः स चरणमग्रहीत् । पूर्वधरो मुनिर्मा - सानशनतो महाशुक्रे सुरोऽभवत् । ततश्युत्वा तेतसिमंत्रिणः पुत्रस्तेत खिसुताख्यस्त्वं जातः' । इति श्रुत्वा जातिस्मृत्या प्रापठितपूर्वाणि स्मरजू शुद्धचारित्रमंगीचकार । क्रमेण केवलं प्राप्यान्ययपदं प्राप ।
अनेकयुक्तिन्य उपासकानां, प्रबोधयंति प्रवरा मुनींशाः । लाया जगत्यां ननु पोटिलावत् तन्वंति ते शं रविकांतिवघा ॥ १ ॥
104
॥ इत्यन्द दिनपरिमित हितोपदेश संग्रहाख्यायामुपदेशप्रासादथस्य वृत्तौ द्वादशस्तं शताधिकसप्तसप्ततितमं व्याख्यानम् ॥ १३७ ॥
cccccc
For Private & Personal Use Only
www.jainelibrary.org