________________
उपदेशप्रा.
॥१५६॥
५७ कर्मबंधहेतु निः कर्मबंधो जवति, तबंध स्वात्मीयत्नावेन जानाति, ततो विरमणं तन्निश्चयतोऽनर्थ- स्तंच१३ दमविरमणव्रतं । । | आरंजकार्य मुक्त्वा यत्सामायिककरणं तद्व्यवहारतः सामायिकं ज्ञेयं । १ । ज्ञानादिमूखसत्ताधमः । सर्वजीवास्तुट्यान् विज्ञाय सर्वेषु समतापरिणामस्तन्निश्चयतो नवमं व्रतं । ।
नियमितक्षेत्रे स्थितिस्तद्व्यवहारतो देशावका शिकं । १ । यच्च श्रुतज्ञानेन षड्प्रव्याएयुपलक्ष्य पंचभव्येषु हेयबुद्धिनिमयजीवस्य ध्यानं च तन्निश्चयतो देशावकाशिकं व्रतं । ५।
अहोरात्रं सावद्यव्यापार मुक्त्वा स्वाध्यायध्याने प्रवर्तनं तद्व्यवहारतः पौषधवतं । । स्वात्मनो कानध्यानादिनिः स्वगुणैः पोषणं पुष्टिकरणं तन्निश्चयतः पौषधवतं । ५।
पौषधपारणेऽथवाऽजनं साधुश्रावकाणामतिथिसंविनागं कृत्वा जोजनं तद्व्यवहारतोऽतिथिसंविलागवतं ।। आत्मनः परेषां च ज्ञानादिदानं पठनपाउनश्रवणश्रावणादिकं तन्निश्चयतो बादशं व्रतं ।। । इत्थमिमानि व्रतानि निश्चयव्यवहाराच्यां सहितानि मोक्षदानि पंचमगुणस्थानवर्तिश्राघानां नवंति, | तथा निश्चयं विना व्यवहारस्तु स्वर्गसौख्यकृदेव न मोददः । यतः-व्यवहारचारित्रं साधुश्राव्रतं चाजव्यानामपि समेति, तेन न निर्जरा स्यात् तस्मानिश्चयेन सह तत्पासनीयं । यतः
"निचयनयमग्गो मुरको, ववहारो पुन्नकारणो वुत्तो। पढमो संवररूवो, श्रासवहेऊ बिउ नणि" ॥१॥
॥१५६॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org