SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ SSROOSAARESSAGE मायां विलोकयामि । ततो नृपो रहःस्थितः । रात्रौ तधनवासियोगिना स्वशिखात एका मम्बिकामाकृष्य तामुघाव्य मध्ये जलांजलिः दिप्ता । तत्प्र नावात्तत एका सुरूपा स्त्री निःससार । तया सह जोगं विधाय स सुप्तः। ततः स्त्रिया स्ववेणीरक्षितसमजकीतो मंत्रितजलाञ्जलिलोटनेन देवकुमारः प्रकटीकृतः। तेन सह विलस्य पुनस्तं विगोप्य समजकीं वेणीस्थामकरोत् । विगतनिघो योग्यपि तथा चकार । तच्चरित्रं सर्व दृष्ट्वा नृपेण ध्यातम् "मत्तेजकुंजदलने जुवि सन्ति शूराः केचित्प्रचंमृगराजवधेऽपि दक्षाः। किं तु ब्रवीमि बलिनां पुरतः प्रसह्य कंदर्पदर्पदलने विरला मनुष्याः ॥१॥" व इति विचार्य श्रीपुरोद्याने गत्वा तरोरधो निप्रया सुप्तः । इतश्च तत्पुरनृपोऽपुत्रको मृतः। प्रकृतिभिः पञ्च दिव्यानि । कृतानि । तानि नृपान्तिक आगतानि । नृप उत्थाय तेषां मंत्र्यादीनां पुर श्राचष्ट–'न मम राज्येन प्रयोजन' । ततः सर्वे पौरा जगुः-'अस्माकं जीवितदानं देहि कृपया' । नृपस्तत्प्रार्थनामंगीकृत्य ताज्यं न्यायेन चकार । पूर्वजूपपुत्रीं 13 हा सर्वैः प्रसह्य स परिणायितः । सापि नवयौवनैकदा गवादस्था एकं श्रेष्ठिपुत्रं वीदय नेत्रवाणेन तद्धृदयं जघान । सोऽपि राझीमिलनोत्सुक एकां नरप्रमाणां दीपसहस्रमालां दीपिकां मध्यसुषिरां कारयित्वा स्वयं मध्ये स्थितः । ततः संकेतितनरैर्नृपाय तद्दीपिकायाः प्रानृतं कृतं । नृपेण स्वान्तःपुरे मोचिता। ततः स समयं प्राप्य मध्यतो निःसृत्य राझ्या सह हा विषयान् नुक्त्वा पुनस्तन्मध्ये प्रविवेश । अन्यदा तन्नरवाससो दवरको दीपिकायाः काष्ठसन्धितो बहिर्निर्गतः। तं नृपो पश्यति स्म । यथा यथा तमाकर्षति तथा तथा तं दवरकं वृधिमन्तं दृष्ट्वा तन्मध्ये जारनरं निश्चित्य मौनमाधाय स्थितः । *** Jain Education Internat 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy