________________
उपदेशप्रासाद.
अनुक्रमपिका.
७१ तृतीयव्रतस्य विशेषव्याख्या
कुमारपालराजः.... २ तृतीयव्रतस्य पञ्चातिचाराः
अन्यायोपार्जितव्योपरि वंचकश्रेष्ठी ... |७३ तृतीयव्रतापाखने हानिः
लोहखुरश्चौरः ..... ... | तृतीयव्रतप्रशंसा
लक्ष्मीपुञ्जः .... .... ५ चतुर्थाणुव्रतस्वरूपं,
नागिलः, अव्यदीपनावदीपस्वरूपं .... जान चतुर्थव्रतप्रशंसा
कुमारदेवचन्धराजकुमारी, तदन्तर्गतशीलवतीकथा,
जावब्रह्मचर्यजावतपसोः स्वरूपं कथान्तर्गतमेव | चतुर्थाणुव्रते पञ्चातिचाराः
रोहिणी, पुराणोक्तकथाघयं च .... .. १४ बा ब्रह्मचर्यपाखने गुणाः
जिनपालः ........ चतुर्थव्रत गेऽन्यवतानामपि जंगः
विजयश्रेष्ठी विजयाराज्ञी च, तदन्तर्गत विजयश्रे
ष्टिप्ररूपितं विषयस्वरूपं ....... ए बीजातिस्थानेकदोषाः
जर्तृहरिराजः ............ ॥ इति स्तम्जषट्स्य विषयानुक्रमः ॥
Jain Education Inted:
2010_05
For Private &Personal Use Only
www.jainelibrary.org