________________
***
ततो मध्ये गतः सूरिदत्तासने स्थितः श्लोकचतुष्टयं चतुर्दिा पपाठ"अपूर्वेयं धनुर्विद्या जवता शिक्षिता कुतः। मार्गणौधः समन्येति गुणो याति दिगन्तरम् ॥ १॥ IPI सरस्वती स्थिता वक्रे लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् येन देशान्तरं गता ॥५॥
। सर्वदा सर्वदोऽसीति मिथ्या त्वं स्तूयसे बुधैः । नारयो लेजिरे पृष्ठं न वदः परयोषितः ॥३॥ IA कीर्तिस्ते जातजाड्येव चतुरंनोधिमऊनात् । श्रातपाय धरानाथ गता मार्तममंगलम् ॥ ४॥” |AI । श्रुत्वा राजा तुष्टो जगौ-'चतुर्दियाज्यं गृहाण' । गुरुः प्राह-'अस्माकं निर्ग्रन्थानां राज्येन किं कार्य ? ।' ततो है
पोऽवक्-'तर्हि किमिलसि ?' । गुरुराचष्ट-"ओंकारपुरे चतुर्पोरं जिनप्रासादं शिवप्रासादामुच्चं कारय । तत्र पार्श्वर प्रतिमा प्रतिष्ठापय" । ततो राजा सिद्धसेनप्रोक्तमचीकरत् ।।
ततः सूरीन्छो दक्षिणस्यां प्रतिष्ठाने प्राप्तः । स्वायुरन्तं ज्ञात्वाऽनशनेन स्वर्गलोकमलंचके । संघेन तजवस्य तं वृत्तान्तं झापयितुं वाग्मी नट्टश्चित्रकूटे प्रस्थापितः । तद्गन्छे पुनः पुनः श्लोकपूर्वार्ध पठति स्म । यथा
___"दानी वादिखद्योता द्योतन्ते दक्षिणापथे।" तदा सिमसारस्वतया सूरिजगिन्या जाणितं
"नूनमस्तंगतो वादी सिद्धसेनदिवाकरः ॥ १॥"
-CIRCRAKRA
**
*
*
_JainEducation intemad
h oos
For Private & Personal use only
www.jainelibrary.org