SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 115 बावश्यक- II शीतकाले वा दिग्मोहः स्यात् । साधुवचनेन यथा साहुणो भणन्ति उग्घाडपोरिसी ततः पारयित्वा भुञ्जानः केनाप्युक्तः पौरुष्यादिनियुक्ति- सकाल इति ततः स्थातव्यं । सर्वसमाधिप्रत्ययाकारात्समाधिप्रत्ययादेवापवादादन्यत्राहारान् व्युत्सृजामि स्वस्यान्यस्य चारी- प्रत्याख्यादीपिका। रौद्रध्यानपरिहारेण समाधिकरणहेतोराहारमपि गृह्णामि अन्यथा तु प्रत्याख्यामीत्यर्थः। समाही नाम तेण पोरुसी पच्च नानि । क्खाया आसुकारियं दुक्खं जायं, गाढपीडा तस्स अन्नस्स वा तेण किं काय ? ताहे तस्स पसमणनिमित्तं पाराविजइ ॥३८॥ उस्स(ओस)हं वा दिजइ वैद्यादिर्वाऽऽगाढग्लानसारकः पौरुष्यां कृतायां पौरुष्यामपूर्णायामपि मुझेन भङ्गः । अर्द्धभुक्तो वा ग्लाना(न)समाधिमृती श्रुत्वा शेषानं त्यजति । सप्तैव पुरिमाद्धे आद्ययामद्वयप्रत्याख्याने 'सूरे उग्गए पुरिमड्डू पच्चक्खाइ चउविहं पि आहारं असणं पाणं खाइमं साइमं अन्न सह. पच्छ० दिसा० साहु० मह० सव' । अर्थः प्राग्वत् । साधुवचनेनेति केनापि भव्यपुंसा उक्तं यथा पुरिमाधों जात इति । महत्तराकारो लाभविशेषाकारः महत्तरं प्रत्याख्यानपालननिर्जराधिकलाभहेतुं अन्यनरासाध्यं ग्लानचैत्यसंघादिकार्य तदेवाकारा प्रत्याख्यानापवादस्तस्मादन्यत्र । सार्द्धपौरुषीप्रत्याख्यानं पौरुषीवदिति प्रकरणानि । एकाशने अष्टैवाकाराः एकाशनं स्थिरोपविष्टपुताचालनेन भोजनम् , सूत्रम् एकासणं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अण्णत्थऽणाभोगेणं सहसागारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुटाणेणं पारिट्ठावणियागारेणं महत्तरागारेण सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ( सूत्रम् ) एकाशनं एकस्थानाहारं प्रत्याख्यामि स्वीकरोमि 'चउ० अन्न सह. सागारियागारेण सह आगारेण वर्तन्ते इति P३८॥ *ॐॐॐॐॐ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy