SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कथनविधि आवश्यक नियुक्तिदीपिका। ॥४५॥ दिटुंति उ दिटुंता कहणविहि विराहणा इअरा ॥ १६१३॥ (द्वारम् ) आज्ञा आगमस्तद्बाह्यस्तद्विनिश्चेयोऽर्थो विचारोऽनागतातिक्रान्तप्रत्याख्यानादिः सौधर्मादिर्वा आगमेनैवासौ कथयितव्यः स्तथा फलन दृष्टान्तेन । रत्नज्ञपित्रा समग्रज्ञापितमूल्यः पुत्रो रत्नानि विक्रीणन् परोक्तमल्पमूल्यं न श्रद्धत्ते ततो मृषा न वदेदिति । तथा द्वारम् । दार्शन्तिको दृष्टान्तवान्योऽर्थो वह्वयादिदृष्टान्तात् दृष्टान्तदर्शनात् कथनीयः, यथा आत्मा नित्यानित्यो वस्तुत्वाद् घटवत् इत्यादिदृष्टान्तात् दृष्टान्तेन वाच्यं । यद्वा यथामुकमेवं भवता ज्ञातं तथेदमपि प्रत्येतव्यमिति कथनेऽयं विधिः, अन्यथा | विपर्ययोक्तौ कथनविधेविराधना स्यात द्वा०५ ॥ १६१३ ॥ अथ फलंपच्चक्खाणस्स फलं इहपरलोए अहोइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥१६१४॥ ___ इहलोके फलं स्यात् परलोके चेति द्विविधं । इहलोके दृष्टान्तो धम्मिलादिः । यथा धम्मिलेनाचामाम्लानि कृत्वा फलं प्राप्तं । 8 अत्र धम्मिल्लहिण्डी वीक्ष्या, आदिशब्दात कफविपुण्मलामदियो लब्धयः स्युः। परलोकफले दृष्टान्तो दामनकः। यथा राजपुरे एक: कुलपुत्रको जिनदासमित्रसंगात् साधुपार्श्वे गतो मत्स्यमांसनियम ललौ । दुर्भिक्षे मत्स्याहारे लोके श्यालकैः बलाद् इदं नीतः। तत्र तेन जालं क्षिप्तं मत्स्यान् दृष्ट्वाऽमुञ्चत् । एवं दिनत्रयं बलात्कृतं । एकदा मत्स्यपक्ष्म त्रुटितं ततो निवृत्तोऽनशनाद्राजगृहे श्रेष्ठिसुतो दामनकनामाऽभूत् । अष्टवर्षस्य मार्या कुलं मृतं । तत्रैव सागरपोतस्य गृहे तस्थौ । तत्र साधु मिक्षाया (मिक्षार्थमाया)तौ । साधृक्तिरेष गृहस्वामीति | गृहेशेन श्रुत्वाऽन्त्यजानामर्पितः, तैरङ्गलिच्छेदानिर्विषयीकृतः । नश्यन् श्रेष्ठिगोकुल Jain Education Interna For Private & Personal use only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy