SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका। पारिष्ठापनाविधिः। ॥ ४३॥ विहिगहियं विहिभुत्तं तह गुरूहिं जं भवे अणुन्नायं । ताहे वंदणपुवं भुंजइ से संदिसावेउं ॥ १६०५ ॥ विधिनाऽलुब्धेन निर्दोषं गृहीतं ततो विधिना वृद्धानां प्रदानुज्ञाप्य क्षुल्लादिनिमन्त्रणया कटप्रतरच्छेदसिंहखादना|दिना ओघनिर्युक्त्युक्तेन मण्डल्यां भुक्तम् । ईदृशं उद्वरितं अधिकं जातं गुर्वनुज्ञातं पारिष्ठाप्यं ज्ञात्वा यदा गुरुर्वक्ति आउँदै पारिष्ठापनिकमिच्छाकारेण भुक्ष्व, तदा तस्य वन्दनं दत्वा संदिश्य भोक्तुं कल्प्यम् ।। १६०५ ॥ चउरो य हुंति भंगा पढमे भंगमि होइ आवलिया । इत्तो अ तइयभंगो आवलिया होइ नायवा ॥ १६०६ ॥ चत्वारो भङ्गाः स्युः । विधिगृहीतं विधिभुक्तं १ विधिगृ. अविधिभुक्तं २ अविधिगृ० विधिभुक्तं ३ अविधिगृ० । अविधिभुक्तं ४ । प्रथमे भने पूर्वोक्तावलिकानां भोक्तं कल्प्यं । द्वितीये परिष्ठाप्यते । अविधिभुक्तं नाम काकशृगालादिरीत्या | भुक्तं, तत्र यद्वर्धते तदुज्झ्यते । दाने छर्यादिदोषः । ईदृग् यो दत्ते यश्च मुले द्वयोरपि विवेकः क्रियतेऽपुनःकारेण वोप| स्थितयोः पञ्चकल्याणं दीयते । तृतीयभङ्गेऽविधिगृ० स्वभोजनार्थ स्निग्धादिबहुलामं लात्वा विधिना भुक्तं रात्निकेन सह मण्डल्या, तदुद्वरितं आवलिकानां कल्प्यं । अविधिगृहीतं अविधिभुक्तं अकल्प्यम् । तथा यद्वाऽसंस्तरणेऽशुद्धं गृहीतं ततो मण्डल्यां वृद्धादेशाद्विधिना भुक्तं । तत्रावलिकया न कल्पते ॥ १६०६ ।। व्याख्यातं आद्यगाथोक्तं प्रत्याख्यानद्वारं । प्रत्याख्यातारमाह ॥५३॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy