________________
श्रीकल्पसूत्रे ॥५७॥
Jain EducationS
मणिगणसमवं अत्यधामं सिरिमहावीरेति नामं कयं । तर णं सके देविंदे देवराया पंच सकरूवे विउच्व । तस्थ एगे सके भयवं तिस्थयरं करयलसंपुडेणं गिड, एगे सके पिओ आयवत्तं धरेइ, दुवे सक्का उभओ पासिं चामरुक्खेवं करेंति, एगे सके वज्जपाणी पुरंदरे पुरओ पहा ।
तर णं से सके देविंदे देवराया चउरासीए सामाणियसाहस्सीहिं जाव अण्णेहिं भवणवा - वाणमंतरजोइसिय- वेमाणिएहि देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विदीए जात्र महया रवेणं ताए उक्किट्ठाए जाव जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेत्र जम्मणभवणे जेणेत्र य तित्थयरमाया तेणेव उवागच्छर, उवागच्छित्ता भगवं तिस्थयरं माऊए पासे ठवेइ, ठवित्ता तिस्थयरमाऊए श्रसावर्णि निदं पडिसादरइ । एवं भगवओ तित्थरस्स जम्मणमहोच्छवं करिय सब्वे इंदा सव्वे देवा य देवीओ य जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया |०६६ ||
छाया—ततः खलु सर्वे इन्द्राः हर्षवशविसर्पद्याः सर्वदर्घा यावत् महता रवेण अच्युतेन्द्रादिक्रमेण भगवन्तं तीर्थकरं तीर्थंकराभिषेकेण अभ्यषिश्चन् ।
ततः खलु शक्रेन्द्रेण अनुपममहावीरताचञ्चितत्वेन कम्पितमेरुत्वेन 'भीमभयभैरवम् उदारम् अचेल -
मूल का अर्थ - 'तए णं' इत्यादि । तत्पश्चात् हर्ष से विकसित चित्तवाले होकर सब इन्द्रोंने पूरे ठाठ के साथ यावत् महान् घोष करते हुए, अच्युतेन्द्र आदि के क्रमसे भगवान् तीर्थंकर का अभिषेक किया ।
तत्पश्चात् शक्रेन्द्रने, अनुपम महावीरता से युक्त होने के कारण, मेरु पर्वत को कम्पित कर देने
भूजनार्थ- 'तपणं' त्याहि दुषथी विकसित यहने तमाम इन्द्रो, पूरा हाउभाउ सहित, महान घोषा पुरी, ने ભગવાનને અભિષેક કર્યો. આ અભિષેકની ક્રિયા અચ્યુતેન્દ્ર શરુ કરી, અને ક્રમપ્રમાણે ઉત્તરની શ્રેણીના ઇન્દ્રો વડે, પૂરી કરવામાં આવી.
ભગવાનનું અનુપમ બળ જોઈને, ભવિષ્યમાં પણ દારુણ દુ:ખાના તે સહનશીલતાપૂર્વક સામના કરશે, તેમજ ઉપસર્ગોની અવગણના કરીને પણ, પેાતાનુ' ધ્યેય હાંસલ કરશે, એવી નીડરતા અને મક્કમતા બાળપણુથી જ
波賞賞賞員狂猛海
鮮餐
कल्प
मञ्जरो टीका
अच्युतेन्द्रादिकृत भग
वदभिषेकः,
द्र भगवन्नाम
करणं, सर्वदेवानुगत
शक्रेन्द्रस्य
त्रिशला -
पार्श्व
भगव
स्स्थापनं, सर्वदेवानां स्वस्वस्था
न गमनम् ।
॥५७॥
ww.jainelibrary.org