SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Sat च खलु पृथिवी कम्पिताऽभूत् , समुद्रः क्षुब्योऽभूत्, शिखराणि-गिरिशृङ्गाणि पतितुम् आरब्धानि । तेषां कम्पो मुखपृथिवी-क्षोभोन्मुखसमुद्र-पतनोन्मुखशिखराणां सकलजगज्जीवनातहृदयविदारकः सर्वभुवनस्थमाणिगणहृदयश्रीकल्प- भेदनकारकः भयभैरवः भयङ्करः महान् दिग्व्यापकः शब्दः समुद्भूतः समुत्मनः। त्रिभुवने महान उच्चैः कोला । हल: कलकलो जातः । लोकाः भयभीताः भययुक्ता जाताः। सर्वजन्तवः सकलपाणिनः भयाकुलाः भयोद्विग्नाः ॥५४॥ सन्तः स्वकस्वकस्थानात-निजनिजस्थानात निःमृत्य-निर्गत्य "काको जनः अस्माकंत्रायका रक्षको भविष्यति?" इति कृत्वा इति हेतोः शरणंरक्षकम् अन्वेषयितुम् इव यत्र तत्र-इतस्ततः पलायितुम् आरब्धाः सर्वे देवा देव्यथापि भयोद्विग्नमानसाः भयत्रस्तचित्ता जाता। । ततः खलु स शक्रो देवेन्द्रो देवराज एवं-अक्ष्यमाणप्रकारं चिन्तयति-विचारयति । शक्रचिन्तनीयमाह कल्पमञ्जरी टोका मा मेरुकम्पने न त्रिभुवनस्थित जीवानां भयं, क्षुब्ध समुद्र और पतनोन्मु व गिरि-शिखरों का, तीन लोक के समस्त प्राणियों के हृदय को भेदने वाला, भयंकर और सब दिशाओं में व्यापी शब्द हुआ। तीनों लोकों में तीन कोलाहल फैल गया। लोग भयभीत हो उठे। समस्त जीव भय से व्याकुल होते हुए अपने-अपने स्थान से बाहर निकल कर 'कौन हमारा रक्षक होगा ऐसा सोचकर शरण खोजने के लिए इधर-उधर भागने लगे। तथा सभी देवी-देवताओं का चित्त भी भय से व्याकुल हो गया। तव शक्र देवेन्द्र देवराजने इस प्रकार सोचा-'जो यह महान् मेरुपर्वत कमल से भी कोमल इन चिन्ता, क्रोधः, कम्पकारणपरिज्ञानं, क्षामणंच। ધણી ઉઠી, ધરતી પધણાતાં, સમુદ્રનું પાઠ્ઠી ઉછળી આવ્યું, ને આ ઉછાળાને લીધે, ચારે બાજુ જળ જળાકાર થઈ રહ્યું. ઉકાપાતથી, ધરતીના આધારે કહેલા નાના-મોટા શિખરે પણ સ્વસ્થાનેથી યુત થતાં જણાવા લાગ્યા, ને ઘરબાર–મેડી–મહેલાત-હવેલીએ સવે પડીને પાદર થયાં. માનવ, પશુ, પ્રાણી દુઃખના લીધે અથાગ શોક-સંતાપને પામે છે, શરણ અને આશ્રય વિનાના થઈ જવાથી, કોલાહલ કરી મૂકે છે. માનવેને આશ્રય સ્થાનો તે, ચત અને અસ્થિર છે, તે તે કંપ લાગતાં પડી જાય છે. પણ દેના આશ્રય સ્થાને-દેવાલય, વિમાને, ક્રીડાંગણે સર્વે અચલ અને સ્થિર છે, છતાં તેમને પણ કંપને સ્પર્શ થતાં, પડવાને ભય ઉપસ્થિત થયે म ने - Ri. Jain Educationsansational भाषी स्थिति सामा व्यापारी ती. त्यान्द्रमा मनमा ५ त्रि-विचित्र त 841 साया. ||५४|| Se ww.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy