________________
श्रीकल्प
॥४०॥
Jain Education
कम्बला-तिरक्तकम्बलाभिधानाः चतस्रोऽभिषेकशिला वर्तन्ते, तासु यत्रैत्र अतिपाण्डुकम्बलशिला यत्रैव च अभिषेक सिंहासनं तत्रैव उपागच्छति, उपागत्य तस्मिन् सिंहासने सर्वलोकसहायकं त्रिभुवननायकं स्वके अङ्कपर्यङ्के अध्यास्य पूर्वाभिमुखः संनिषण्णः ॥०६२ ॥
वृतः=सम्यक्
टीका--'तए णं से सके' इत्यादि । ततः खलु शक्रो देवेन्द्रो देवराजो नन्दीश्वरद्वीपे पूर्वम् = माक् आगतैः स्वकस्वकरतिकरपर्वते निज निजरतिकरगिरौ संहृतस्त्रकस्व कर्द्धियान विमानैः = स्थापितनिजनिजऋद्धियानविमानैः स्वकस्वकपरिवारपरिवृतैः= निजनिजपरिजनपरिवेष्टितैः त्रिषष्टीन्द्रैः सार्द्ध = सह संपरिपरिवेष्टितः सन् मेरुपर्वते यत्रव=यस्मिन्नेव स्थाने वलयाकारेण= वर्तुलाकारेण स्थितस्य = विद्यमानस्य चतुर्नवत्यधिकचतुःशतयोजनपरिमितविष्कम्भस्य = चतुर्नवत्यधिकचतुःशतसंख्ययोजन परिमितविस्तारवतः चतुर्थपण्डकवनस्य चतसृषु दिक्षु श्वेतसुवर्णमय्यः अर्द्धचन्द्राकाराः पूर्वदक्षिणपश्चिमोत्तरक्रमेण हैं। इन चारों में से जहाँ अतिपाण्डुकम्बलशिला थी और जहाँ अभिषेक - सिंहासन था, वहाँ ( शक्र ) आये । आकर वह उस सिंहासन पर समस्त लोक के सहायक और त्रिभुवन के नायक तीर्थकर भगवान् को अपनी गोदरूपी पलंग में बिठला कर, पूर्व दिशा की ओर मुँह करके बैठे ||०६२||
टीका का अर्थ — 'तए णं' इत्यादि । तदनन्तर शक्र देवेन्द्र देवराज नन्दीश्वर द्वीप में पहले से आये हुए, अपनेअपने रविकर गिरिपर जिन्होंने अपनी-अपनी ऋद्धि और अपना-अपना परिवार छोड़ दिया था और जो अपने - अपने परिवार से वेष्टित थे ऐसे तिरसठ इन्द्रों के साथ, उनसे घिरे हुए, मेरु पर्वत के ऊपर जिस स्थान पर गोलाकार स्थित तथा चार सौ चौरानवे योजन विस्तार वाला पण्डक नामक चौथा वन है, उस वन की चारों दिशाओं में श्वेत सोने की बनी हुई, अर्द्धचन्द्राकार, पूर्व, दक्षिण, पश्चिम और उत्तर में શિલાઓ અભિષેક શિલાઓ કહેવાય છે. જે સ્થાને અતિપાંડુક બળશિલા છે, અને જ્યાં અભિષેક સિંહાસન છે, ત્યાં દેવેન્દ્ર આવ્યાં, ત્યાં આવી પલેાંઠીવાળી બેઠા પછી, ભગવાનને ખેાળામાં લીધાં, ને પૂર્વ દિશા તરફ માં કરી પે।તે સ્થિર આસન યુ" (સૂ૦૬૨)
टीना अर्थ- 'तपणं' इत्यादि. त्यार पछी अड हेवेन्द्र देवराज नन्दीश्वर द्वीपमां पडेोथी आवेस, पोतपोताना रतिर પર્વત પર જેએ પેાતપોતાની ઋદ્ધિ અને પોતાના પરિવારને મૂકી ગયા હતા અને જે હતાં, એવાં ત્રેસઠું ઇન્દ્રોની સાથે, તેમનાથી વીંટળાયેલા, મેરુ પર્વતની ઉપર જે સ્થાન ચારસા ચારણુ ચેાજનના વિસ્તારવાળુ પંડક નામનુ ચેાથું વન છે, તે વનની ચારે
પાતપેાતાના પરિવારની સાથે પર વર્તુળાકારે ઉભેલું તથા દિશાઓમાં શ્વેત સુવણૅની
कल्प
मञ्जरी
टीका
भगवज्ज न्मोत्सव कर्तुकामस्य
शक्रस्य
तमादाय
गमनम्
118011
www.jainelibrary.org