SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ कल्पमञ्जरी टीका टीका - 'रायगिहे णयरे' इत्यादि। रानगृहे नगरे ऋषभदत्तस्य-अपमदत्तनामकस्य श्रे नः धारिण्या: अङ्गजातः देवलोकात् पश्चमब्रह्मदेवलोकान् च्युतः जंबूनामपुषः जंबूनामकपुत्रः आसीत् । स च षोडशवर्षीयः षोडशवर्षवयस्कः पन्धीसुधर्मस्वामिसमोपे धर्म श्रुत्वा प्रतिबुद: बोधमाप्तः, प्रतिपन्नशीलसम्यक्त्वा स्वीकृतश्रीकल्प शीलसम्यक्रवः अम्बा-पित्रो मातापित्रोः हवाग्रहेण-भत्यन्तानुरोधेन अष्ट-अष्टसंख्याः कन्याः पर्यणयत्न परिणीतवान् । विवाहरात्रौ स-जंबुकुमारः सस्नेहाभिः स्नेहवतीभिः ताभिः-अष्टाभिः कन्याभिः प्रेमसंभृत।।४७९॥ वाणीभिः सानुरागवाग्मिः न व्यामोहितन मोहं गतः। स च परस्परम् अन्योऽन्यं कथाप्रतिकथाभिः उत्तरप्रत्युत्तरः ता-परिणीताः अष्टापि खियः प्रत्यबोधयत्-प्रतिबोधितवान् । तस्यां विवाहसम्बन्धिन्या रात्री चौर्यार्थ गृहे-स्वभवने प्रविष्ट नवनवस्पभ्यधिकैश्चतुर्भिः चोरशतैः परिवृत-परिवेष्टितं युक्तमित्यर्थः, प्रभवाभिध टीका का अर्थ-राजगृह नगर में ऋषभदत्त सेठ की धारिणी नामक पत्नी के उदर अङ्गजाब ब्रह्म नामक पांचवें देवलोक से ध्यरकर आये हुए जंबू नामक पुत्र थे। सोलह वर्षकी उम्र में उन्होंने सुधर्मा स्वामी से धर्म का उपदेश सुना और प्रतिबोध प्राप्त किया। प्रतिबोध पाकर शील और सम्यक्त्व अंगीकार किया। माता-पिता के तीव्र अनुरोध से आठ कन्याओं के साथ विवाह किया। मगर विवाह की रात्रिमुहागरात में वह जंबुकुमार अनुरागवती उन आठौं कन्याओं की प्रणय-परिपूर्ण वाणी से मोहित न हुए। उनके साथ जंबुकुमार की आपस में कथाएँ-मतिकथाएँ हुई। आठों रमणियोने जंबुकुमार को अपनी और आकृष्ट करने के लिए अनेक कथाएँ कहीं। उनके उत्तर में जंबूकुमारने भी कथा कही। इस प्रकार उत्तर-प्रत्युत्तर होने पर आठौं नवविवाहिता पत्नीयों को भी प्रतिबोध प्राप्त हुआ। उसी-विवाह की रात्रि में चारसौ निन्न्यानवें चोरों को साथ लेकर प्रभव नामक प्रसिद्ध चोर चोरी ટીકાને અથ–રાજગૃહ નગરમાં ઋષભદત્ત શેઠને ધારિર નામની પત્નીના ઉદરે જન્મ પામેલ. બ્રહ્મ નામના પાંચમા દેવલેકમાંથી આવેલ જંબૂ નામને પુત્ર હોં. સોળ વર્ષની ઉમરે તેણે સુધમાંસ્વામી પાસે ધર્મને ઉપદેશ સાંભળે અને પ્રતિબંધ પામે. પ્રતિબંધ પામીને શીલ અને સમકૃત્વ અંગીકાર કર્યું. માતા-પિતાના આગ્રહથી તેણે આઠ કન્યા સાથે લગ્ન કર્યા. પણ વિવાહની રાત્રે-સુહાગરાત્રિએ તે જંબુકુમાર તે આઠ અનુરાગવાળી કન્યાએની પ્રણય-પરિપૂર્ણ વાણીથી મેહિત થયે નહીં. તેમની સાથે જબકુમારની આપસમાં કથાઓ-પ્રતિકથાઓ થઈ. આંઠ રમણીઓએ જંબૂકુમારને પિતાની તરફ આકર્ષવાને માટે અનેક કથાઓ કહી. તેમના ઉત્તરમાં જંબૂકમારે પણ કથા કહી. આ પ્રમાણે ઉત્તર-પ્રત્યુત્તર થતાં આઠ નવોઢા પત્ની પણ પ્રતિબંધ પામી. Shrmational मे विनी. रात्रे यारसना (४९६) थोशन साये न स नामना प्रध्यात थार थोरी पाने जंबूस्वामि परिचय वर्णनम् । मू०१२०॥ ॥४७९॥ www.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy