SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मूलम् - चउरो वि पंडिया पहुसमीचे पव्त्रइयति सुणिय उवज्झाओ सुहम्माभिहो पंडिओ वि नियसंशयछेयण पंवसयसिस परिवुडो पहुस्स अंतिए समागओ । पहू य तं कहेइ-मो मुहम्मा ! तुज्झमसि एयारिसो संस - जो इह भवे जारिसो होइ सो परभवेवि तारिसी चैव होउं उप्पज्जइ, जहा सालिववणेणं साली चेव सूत्रे उप्पज्जंति, नो जवाइयं । “पुरुषो वै पुरुषत्वमश्रुते पशव: पशुत्वम्" इचार वेयत्रयणाओत्ति । तं मिच्छा - जो ॥४०१ ॥ मद्दवाइ गुणजुत्तो मणुम्साउं बंध सो पुगो मणुस्सत्तणेण उप्पज्जइ । जो उ मायामिच्छाइ गुणजुत्तो होइ सो मसणेण ने उप्पज्जर, तिरियत्तणेण उप्पज्जइ । जं कहिज्जइ - ' कारणानुसारं चेत्र कज्जं हवई' तं सच्चं किंतु अणेण एवं न सिम्झइ जं जहारूत्रो वट्टमाणभवो तहारूवो चेव आगामी भवो भविस्सर, जओ वट्टमाणाणागय भवाणं परोप्परं कज्जकारणभावो नस्थि अओ 'अणागयभवस्स कारण माणभवो श्रत्थि इमो पञ्चओ भमभरिओ, वट्टमाणभवे जस्स जीवस्स जारिसा अज्झवसाया हवंति तयज्झवसायरूत्रकारणाणुसारमेव जीवाणं अणायभवस्स ऊबंध, तं बद्धाउरूवकारणमणुसरीय चेत्र अणागयभवो भवः । जइ कारणानुसारमेव कज्जं होज्जा तया गोमयाइओ विछियाईणं उप्पत्ती नो संभवेज्जा, इयहणंपि न संग, जओ गोमयाइयं विछियाईणं जीवुप्पत्तीए कारणं नस्थि तं तु केवलं तेसि सरीरुप्पत्तीए चेत्र कारणं, मोमयाsarartner fifछया सरीररूवकज्जस्स य अणुरुवया अस्थिचेव, जओ गोमयाइए रूवरसाइ पुग्गलाणं जे गुणाति चेत्र गुणाविंछियाइ सरीरेविउबलब्भंति । एवं कज्जकारणाणं अणुरूत्रयासीगारे, वि एयं न सिज्झइ जंजहा पुब्बभवों तहेव उत्तरभवो वि होइ । वेएस वि वृत्तं "श्रृंगालो वै एष जायते यः सपुरीषो दह्यते" इच्चाइ । अओ भवंतरे वेसारिरसं भवइ जीवस्सति सिद्धं । एवं सोऊण नद्वसंदेहो सोवि पंचसयसिस्सेहिं पहुसमीवे पत्र ||५||०११०॥ जब वेद में भी पाँचों भूतों का अस्तित्व प्रतिपादन किया गया हैं तो यह सिद्ध हुआ कि पाँच भूत हैं। यह कथन सामान्य रूप से श्रवण करके और ऊहापोह द्वारा विशेषरूप से हृदय में निश्चित करके व्यक्त भी संशय निवृत्त होने पर पांचसौ शिष्यों के साथ भगवान् के समीप प्रत्रजित हो गये ॥ - १०९ ॥ શક્તિ એટલી બધી હાય છે કે તેને માનવી દૈવી શક્તિ તરીકે ઓળખે છે એટલા માટે જ આ પાંચ મહાભૂનાની પછવાડે ‘ધ્રુવતા' શબ્દ મૂકયા છે. આ પદાર્થો પેાતાની શિક્ત દ્વારા ગમે તેવું રૂપાંતર કરી શકે છે. અરે એક શુમત્રમાં તીવ્ર શક્તિ રહેલી છે, તો સ્મુધાની તેા વાત જ કયાં રહી ? આથી આ પાંચ ભૂતા સ્થસિદ્ધ થાય છે. આવું' અપૂર્વ સામર્થ્ય જડ દ્રવ્યે માં હોય છે તેવું કથન મહાવીર સ્વામીના સ્વય`મુખેથી સાંભળતાં તેમના શબ્દોમાં પણ પાંચસો શિષ્યાની સાથે દીક્ષિત થયા. (સ્૦૧૦૯) “ વ્યક્ત ને શ્રદ્ધા ઉત્પન્ન થઈ ને તે For Private & Personal Use Only 海鮮 有機獸淇淇淇淇淇滋滋 Jain Education Indional MERO कल्प मञ्जरी टीका धर्मणः समानभव विषय संशयनिवारणम् दीक्षाग्रहणं च । ॥सू०११०॥ ॥४०१॥ ww.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy