SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ||३८३॥ 演真真機夾緊 अत्र - 'इद' शब्दोत्तरमनुस्वार एव सकारे परे "U" कारत्वमापन्नः तेन यदिदं वर्तमानं यत् भूतम् = श्रतीतम् यत् भाव्यं =भविष्यत् तत् सर्वं वस्तु पुरुष एव, एवकारोऽत्र कर्मादिवस्तुनिषेधार्थः तेन पुरुषातिरिक्तं किञ्चिदपि agartateयर्थः । इत्यादि वेदवचनात् सर्वमात्मैव = भूत भवद्भविष्यत् सर्वं वस्तु श्रात्मैव न तु आत्मातिरिक्तं किञ्चिदपि वस्तु विद्यते, ततश्च कर्मापि न विद्यते इति । यदि चेतु कर्म भवेत्, तदा तत् कर्मप्रत्यक्षादिप्रमाणेन लभ्यं स्यात्, तन्नास्ति = प्रत्यक्षादिप्रमाणेन तदुपलब्धिर्न भवति । यदि कथंचित् मन्यते, तदा तेन मूर्तेन कर्मणा सह अमूर्तस्य जीवस्य कथं केन प्रकारेण सम्बन्धो भवेत् ? मूर्तीमूर्तयोः परस्परं सम्बन्धासम्भवात् । तथाअमूर्तस्य जीवस्य मूर्तात् कर्मग उपघातानुग्रहौ - तत्रोपघातः - नरकनिगोदादिगतिप्रवर्तनेन पीडनम् - अनुग्रह - स्वर्गादिगतिप्रवर्तमेन सौख्योपभोगचेत्येतौ कथं केन प्रकारेण भवितुं शक्नुयाताम् ? मूर्तीमूर्तयोरुपधात्योपयातका भूत है और जो भावी है, वह सभी वस्तु पुरुष (आत्मा) हो है । यहाँ 'पुरुष' शब्द के पश्चात् प्रयुक्त हुआ 'ए' (ही) कर्म आदि वस्तुओं का निषेध करने के लिये है, तो अभिप्राय यह निकला कि पुरुष के अतिरिक्त कोई भी वस्तु नहीं है । इत्यादि वेद वचन के अनुसार जो हुआ, जो है और जो होगा, वह सब वस्तु आत्मा ही है । आत्मा से भिन्न अन्य कोई पदार्थ नहीं है, अत एव कर्म का भी अस्तित्व नहीं है। कर्म होता तो प्रत्यक्ष आदि प्रमाणों से उसकी प्रतीति होती, किन्तु प्रत्यक्ष आदि किसी भी प्रमाण से कर्म की प्रतीति नहीं होती । फिर भी कदाचित् कर्म का अस्तित्व मान लिया जाय तो मूर्त्त कर्म के साथ अमूर्त जीव का संबंध किस प्रकार हो सकता है ? मूर्त्त और अमूर्त का आपस में संबंध संभव नहीं है । इस के अतिरिक्त अमू आत्मा का मूर्त कर्म से उपघात -नरक - निगोद आदि गतियों में ले जाकर पीड़ा पहुँचाना - और अनुग्रह स्वर्ग आदि गति में पहुँचा कर सुख का उपभोग कराना - कैसे हो सकता है ? यह संभव नहीं कि मूर्त और छेने लावी छे, ते कधी वस्तु पुरुष (आत्मा) न छे. "पुरुष" शब्हनी पाछण वपरायेस 'एव' (ही) उभ આદિ વસ્તુઓના નિષેધ કરવાને માટે છે. તેથી તાત્પ એ નીકળ્યું કે પુરુષના સિવાય કાઈ પણ વસ્તુ નથી. ઇત્યાદિ વેદવચન પ્રમાણે જે થયુ, જે છે અને જે થશે, બધી વસ્તુ આત્મા જ છે. આત્માથી ભિન્ન બીજો કાઇ પદાર્થ નથી. તેથી કનું પણ અસ્તિત્વ નથી. કમ હોત તો પ્રત્યક્ષ આદિ પ્રમાણેાથી તેની પ્રતીતિ થાત, પણ પ્રત્યક્ષ આદિ ફાઈ પણ પ્રમાણુથી કમ ની પ્રતીતિ થતી નથી. છતાં પણ કદાચ કર્મીનું અસ્તિત્વ માની લેવામાં આવે તે મૃ કમની સાથે અમૂત જીવનેા સબધ કેવી રીતે હોઇ શકે ? મૃત અને અમૃતના અન્યાન્ય સંબધ સંભવી શકે નહી. તદુપરાંત અમૃત આત્માના મૂત ઉપઘાત–નરક-નિગેાદ આદિ ગતિઓમાં લઇ જઈને પીડા પહેાંચાડવી અને અનુગ્રહ -સ્વર્ગ આદિ ગતિમાં પહેાંચાડીને સુખના ઉપભાગ કરાવવા તે કેવી રીતે હાઈ શકે ? એ સંભવિત નથી કે મૂત અને For Private & Personal Use Only Jain Education Intional कल्प मञ्जरी टीका अग्निभूतेः कर्मविषयक संशय निवारणम् । ।। सू० १०७॥ ||३८३॥ Pww.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy