________________
श्रीकल्प
कल्पमञ्जरी
॥३६४॥
टीका
इन्द्रभूतेः आत्म
डियाए सुहाए महुराए वाणीए भासी। भगवओ वयणं सोचा सो पुणो अईव चगिय चित्तो जायो। 'अहो! अणेण मम णामं कहं णाचं ?। एवं वियारिय मणसि तेण समाहिय किमेत्य अच्छेरगं-जं जगपसिद्धस्स तिजगगुरुस्स मज्झ नाम को न जाणइ ? मज्झ मणंसि जो संसओ वट्टइ-तं जइ कहेइ छिंदइ य, ताहे अच्छेरं गणिज्जा । एवं पियारेमाणं तं भगवं कहीअ-गोयमा! सुज्झ मणंसि एयारिसो संसओ वट्टइ-जं जीवो अत्थि णो वा ?। जओ वेएम-"विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यति-न प्रेत्यसंज्ञाऽस्ति"ति कहियमथि । अस्स विसए कहेमि-तुमं वेयपयाणं अत्थं सम्मं न जाणासि-जीवो अत्थि, जो चित्तचेयण्ण विष्णाण सन्नाइलक्खणेहि जाणिज्जइ । जइ जीवो न सिया ताहे पुण्णपावाणं कत्ता को भवे ? तुज्झ जन्नदाणाइकज्जकरणस्स निमित्तं को होज्जा ? तवसस्थेविवुत्तं-"सवै अयमात्माज्ञानमयः" अओ सिद्धं जीवो अत्थित्ति । इच्चाइ पहुवयणं साच्चा तस्स मिच्छत्तं जले लणमिव, सुज्जोदये तिमिरमिव चिंतामणिम्मि दारिदमिव गलियं । तेण सम्मत्तं पत्तं । तएणं से भगवं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-भदंत ! रुक्खस्स उच्चत्तं माविउं वामणजणो विव अहं मइमंदो तुम्हं परिक्खिउं समागओ, सामी! जो तए मम पविबोहो दत्तो तेणं संसाराओ विरत्तोम्हि अओ मं पवाविय दुकावपरंपरा उलाओ भवसायराश्री तारेह ।
तएणं समणे भगवं महावीरे 'इमो मे पहमो गणहरो भविस्सइ 'त्ति कटु तं पंचसयसिस्स सहियं नियह- त्थेण पञ्चावेई।
तेणं कालेणं तेगं समरणं गोयमगोचे इंदभूई अणगारे समणस्स भगवो महावीरस्स जेटे अंतेवासी नाए इरियासमिए भासासमिए एसगासमिए आयाणभंडमत्त निक्खेवणासमिए उच्चारपासवणखेलजल्लसिंघाण परिद्वावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तभयारीचाईवणेलज्जु तवस्सी खंतिखमे जिइंदिए सेाही आणियाणे अप्पुस्सुए अहिल्ले ससामण्णरए इणमेव निग्गंथं पावयणं पुरी कटु विहरइ।
सेणं इंदभूईणामं अणगारे गोयमगोते सत्तुस्सेहे समचउरंससंठाग संठिए बजरिसह नारायणसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेस्से चउद्दसपुची चउणाणोवगए समक्खरसण्णिवाई समणस्स भगवओ महावीरस्स अदरसामंते उड्डजाण अहोसिरे झाणकोहोजगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥सू०१०६||
विषयक
संशय वारणं तस्य दीक्षा
ग्रहण
वर्णनम्। सू०१०६॥
॥३६४॥
-