________________
श्रीकल्पसूत्रे ।।३५०॥
“भो भो पमाय महूय भएह एणं, आगच निव्वु पुरिप सत्थवाहं । जो णं जगत्यहिओ सिरिवद्धमाणो, लोगोवयारकरणे गओ जिर्णिदो ||१||
एवं सोचा खणमित्तं ऊससिय पुत्रं तात्र गोयमगोतो इंदभूई नाम माहणो रुट्टो कुद्धो आसुरुतो मिसिमिसेमाणो एवं वयासी - अम्हंमि विजमाणे अन्नो को इमो पासंडो समासियवियंडो, जो अप्पाणं सव्वण्णुं सव्वदरिसिं कहेइ, न लज्जेइ सा ? दीसर, इमो को विधुत्तो कवडजालिओ इंदजालिओ । अणेण सव्वण्णुत्तस्स आर्डवरं द रिसिय इंदजालप्पओगेण देवावि वंचिया, जं इमे देवा जनवाडं संगोवंग वेयण्णुं मंच परिहाय तस्थ गच्छति । एएर्सि बुद्धि विपज्जासो जाओ, जेणं इमे तित्थजलं चइय गोप्पयजलमभिलसमाणा वायसाविव, जलं चय थलमभिलसमाणा मंडूगाविव, चंदणं चरय दुग्गंधमभिलसमाणा मक्खियाविव, सहयारं चय बब्बूरमभिलसमाणा उद्याचित्र, सुज्जपगासं चाय अंधयारमभिलसमाणा उलूगाविव जन्नवार्ड चइय धुत्तमुत्रगच्छंति । सच्चं जारिसो देवो वारिसाचेव तस्स सेवगा । नो णं इमे देवा, देवाभासा एव । भमरा सहयार मंजरीए गुंजंति, वायसा निवतरुम्मि । अत्थु तह वि अहं तस्स सव्वण्णुत्तगव्वं चूरिस्सामि । हरिणो सीहेण, तिमिरं भक्खरेण, सलभो वण्हिणा, विवीलिया समुद्देणं, नागो गरुडेण, पव्त्रओ वज्जेणं, मेसो कुंजरेण सद्धिं जुज्झिउं कि सक्के ? । एवं चेत्र एसो इंदजालिओ ममंतिए खर्णपि चिट्ठिउं नो सक्के | अणे अहं तयंतिए गमिव तं धुतं परा जिणेमि । सुज्जंतिए खज्जोअस्स वरागस्स का गणणा | अहं नो सिाहजं पडिक्खिस्सामि किं अंग्यागासे सुजो अन्न पडिक्वइ ? अओ सिग्यमेव गच्छामि । एवं परिवितिय पोत्ययहत्थो कमंडलु दासवाणीहिं पीयवरेहिं जन्गोववीयविभूसिय कंधरोह - हे सरस्सई कंठाभरण ! हे वाइविजयलच्छी केयण ! हे वाइमुहकवाड यंतणतालग ! हे वाइचारणविचारणपंचाणण ! वाइसरियसिंधु चुलुगीगरागत्थी ! वाइसीहा द्वात्रय ! वाइविजय विसारय ! वाइविंदभूवाल ! वाइसिरकरालकाल ! वाइकलीकांड खंडण किवाण ! वाइतमत्थोम निरसणपचंडमत्तंड ! वाइ गोहूमपेसणपासाणचक्का ! वाइयामघड मुग्गर ! वाइउलूग दिनमणी ! वाइवच्छुम्मूलणवारण ! वाइदइच देववई ! बाइसासणनरेस ! वाइकंसकंसारि ! वाइहरिणमिगारि ! वाइज्जरजरंकुरन ! वाइजूइमलमणी ! वाइहिय यसलवर ! वाइसलहपज्जलंनदीबग ! वाइचक्कचूडामणि ! पंडिय सिरोमणी ! विजिय । गवाइवाय ! लद्धसरस्सईमुप्पसाय ! दूरीकयावरगब्बुमेस ! इच्चाहजसं गायंतेहि पंचसयसीसेहिं परिवुडो जयजयसदेहिं सद्दिज्जमाणो पहुसमीवे समणुपत्तो । तत्थ गंतॄण सेा समोसरण समिद्धिं पहुतेयं च त्रिलोइयं किमेति चगियचित्तो संनाओ ||०१०५||
For Private & Personal Use Only
Jain Education Itional
कल्प
मञ्जरी
टीका
यज्ञपाटकस्थब्राह्मण
वर्णनम् ।
॥सू० १०५ ॥
॥३५०॥
www.jainelibrary.org