________________
श्रीकल्पसूत्रे ॥ ३४० ॥
場
獎賞獎資
यन- नाडायन - जातायना - श्वायन दार्भायण चारायण - काप्य - बौध्यौ- पमन्यवा-त्रेयप्रभृतयः - गाग्र्यो हारितः कौशिकः पैलः शाण्डिल्यः पाराशर्यः भारद्वाजो वात्स्यः सावय मैत्रेयः आङ्गिरसः काश्यपः कात्यायनो - दाक्षायणः शारद्वतायनः शौनकायनो नाडायनो जातायनः आश्वायनो दार्भायणः चारायणः काप्यो बौध्यः श्रपमन्यव आत्रेयः प्रभृती=आदौ येषां ते तथाभूता मिलिताः = एकत्रिता अभवन् ॥सू० १०२ ।।
मूलम् — तेणं कालेणं तेणं समरणं पात्राए पुरीए समणस्स भगवओ महावीरस्स देवेहि समोसरणं विरइयं तं जहा - बाउकुमारा देवा जोयण-परिमिय भूमिमंडलाओ संवहकवाउणा कयवरमवणीय तं विसोर्हेति । मेहकुमारा देवा अचित्तं जलं वरिसंति । अण्णे देवा पागारतिगं रएंति, तत्थ पढमं सुवण्णकंगुरसोहियं रुष्पसालं १, वीयं रयणकंगुरसेाहियं सुवण्णसालं २, तइयं वज्जमणिकंगुरसोहियं रयणसालं ३, तत्थ चउसट्ठी इंदा समागच्छंति। असोगरुक्त्व - पुफबुडि - दिव्ज्झुणि- चामरफलिह सीहासण-भामंडल दुंदुहि आयवत्ताणी अट्टमहापाडिहारियाणी सयलजगजीवमनोहराणि पाउन्भर्विसु । कहिं चि रयणपत्त - रयणपुप्फ- रयणफला लंकिया रक्खा, कहिं चि वेरुलिया साभाभूमी । कहिं चि नीलमणिष्पभाभूमी, कहिं चि फलिहाभा, कहिं चि जोई रयणमया, कहिं चिपउमरागमया, कहिं चि कंचगसंकासा. कहिं चि वालसूरियसमा, कहिं चि तरुणारुणसंनिहा, कर्हि चि त्रिज्जुको डिसमपहाभूमी भत्रीअ । तस्स य चउद्दिसं पण्णत्रीसपणत्रीसजोयणपरिमिए खित्ते ईइभीइमारिदुब्भिवख उही उसर्विसु । लोध सुहइगोभविं । पाउसाइया छ उउणो पाउन्भविंसु । चंद्रमूरियविज्जुहोडि मणिगणेर्हितो त्रि अनंतानंतकोडिगुणिया जिणप्पहा पभासीअ । तत्थ समोसरणभूमीए सग्गाओवि अगुणिया मुसमाआसी ||०१०३॥
छाया - तस्मिन् काले तस्मिन् समये पात्रायां पुर्या श्रमगस्य भगवतो महावीरस्य देवैः समवसरणं विरचितं, तद्यथा-वायुकुमारा देवा योजनपरिमितभूमिमण्डलात् संवर्त्तकवायुना कचवरमपनीय तद् विशोधयन्ति । मेघकुमारा हारीत, कौशिक, पैठ, शाण्डिल्य, पाराशर्य भारद्वाज, वात्स्य, सावर्ण्य, मैत्रेय, आंगिरस, काश्यप, कात्यायन, दाक्षायण, शारद्वतायन, शौनकायन, नाडायन, जातायन, आश्वायन, दार्भायन, चारायण, काप्य, बौध्य, औप मन्यव आत्रेय आदि || सू० १०२ ॥
हारीत, प्रौशिक, चैत्र, शहिय, पाराशर्य, भारद्वान वात्स्य, सामथ्र्य, मैत्रेय, आंगिरस, अश्यय, अत्यायन, हाक्षाय शारद्वातायन शैौनडायन, नाडायन, लतायन, आधायन, डालयन, व्यारायश्थ, अध्य, जोध्य, आयमन्यव आत्रेय वगेरे (सू०१०२ )
For Private & Personal Use Only
Jain Education national
寳寳寳寳C
EHHIK
कल्प
मञ्जरी
डीका
भगवतः समवसरण
वर्णनम् ।
॥ मू०१०३॥
॥३४०॥
www.jainelibrary.org.