________________
श्रीकल्प
मूत्र ॥३२१॥
आत्मा दृष्टः, तेन भगवान् सदेव-मनुजासुरायाः परिषदो मध्यगतः केवलिमज्ञप्तं धर्ममाख्यापयिष्यति प्ररूपयिष्यति दर्शयिष्यति निदर्शयिष्यति उपदर्शयिष्यति । १०॥ मू०९९ ॥
टीका--'एएसि णं दसमहासुविणाणं' इत्यादि । एतेषां पूर्वोक्तानां भगवदृष्टानां खलु दश महास्वप्नानां का कथंभूतः महालयः अतिमहान फलत्तिविशेषः फलोपस्थितिविशेषो भवति इति जिज्ञासायां स कथ्यते तथाहि--
यत् खलु श्रमणेन भगवता महावीरेण स्वप्ने घोरदीप्तरूपधरः तालपिशाचः पराजितो दृष्टः, तेन भगवान् मोहनीयं कर्म मूलात् उद्घातयिष्यति-उन्मूलयिष्यति १। इति प्रथमं महास्वमफलम् १। यत् खलु शुक्लपक्षका श्वेतपक्षवान् पुँस्कोकिलो भगवता दृष्टः, तेन भगवान् शुक्लध्यानोपगतः-शुक्लध्यानावस्थितः सन् विहरिष्यति २। इति द्वितीयम् ।। यत् खलु चित्रविचित्रपक्षकः पुंस्कोकिलो भगवता स्वप्ने दृष्टः, तेन भगवान् स्वसमयपरसमयिकम्।
मञ्जरी
टीका
देश महास्वप्न
भगवान् देवों, मनुष्यों और असुरों सहित समवसरणपरिषद् के मध्य में विराजमान होकर केवलियों द्वारा प्ररूपित धर्म का उपदेश करेंगे, धर्मकी प्रज्ञापना, प्ररूपणा, दर्शना, निदर्शना और उपदर्शना करेंगे ॥१०९९।।
टीका का अर्थ-भगवान् द्वारा देखे गये इन पूर्वोक्त दश महास्वप्नों का क्या अतिमहान् फल होगा? इस प्रकार की जिज्ञासा (जानने की इच्छा) होने पर उसफल को कहते हैं। यथा--
(१) श्रमण भगवान महावीर ने स्वम में जो भयंकर और प्रचण्डरूप वाले ताड़ जैसे पिशाच को पराजित किया देखा, उमसे भगवान् मोहनीय कर्म को मूल से उखाड़ेगे। यह पहले महास्वप्न का फल है। (२) भगवानने जा श्वेत पंखोवाला पुरुष-कोकिल देखा, उससे भगवान शुक्लध्यान में लीन होकर विचरेंगे। यह दुसरे महास्वप्न का फल है। (३) भगवानने जो चित्र-विचित्र पखोवाला पुरुषकोकिल स्वप्न में देखा,
वर्णनम्। ०९९॥
ઉપર આરૂઢ થયેલ પિતાને જેવાથી ભગવાન, દેવ-મનુષ્ય અને તિર્યની પરિષદમાં બેસી-કેવલી પ્રરૂપિત ધર્મને ઉપદેશ કરશે, ને ધમની પ્રજ્ઞાપના-દર્શન-નિદર્શન અને ઉપદનપિ પાંચ રીતિ નંતિ સમજાવશે. (સૂ૦૯).
ટીકાને અર્થ—ભગવાને જેએલાં તે પૂર્વોકત દસ મહાસ્વપ્નોનું શું અતિમહાન ફળ મળશે? આ પ્રકારની જિજ્ઞાસા થતા તે ફળને આ પ્રમાણે વર્ણવે છે–(૧) શ્રમણ ભગવાન મહાવીરે સ્વપ્નમાં જે ભયાનક અને પ્રચંડ રૂપવાળા તાડ જેવા પિશાચને હરાવ્યું અને ભાવ એ છે કે તેથી ભગવાન મહનીય કર્મને મૂળમાંથી ઉખાડી નાખશે. આ પહેલા મહાસ્વપ્નનું ફળ છે. (૨ ભગવાને જે વત પાંખેવાળા નર-કેયલને જે, તેને ભાવ એ છે કે ભગવાન પર
॥३२॥
પણી
Jain Education International
For Private & Personal Use Only
Criww.jainelibrary.org.