________________
श्री कल्प
सूत्र
कल्पमञ्जरी टीका
॥३१८||
प्रतिबुद्धः इति सप्तमः । एकं च खलु तेजसा ज्वलन्तं दीप्यमानं महान्तं विशालं दिनकर-भूयं दृष्ट्वा प्रतिबुद्धः इत्यष्टमः। एकं च खलु महान्तं-हरिवैडूर्यवर्णाभेन-हरिः पिङ्गलवों मणिः, वैडूर्य-नीलवर्णों मणिः, तद्वयसम्बन्धिनोर्वर्णयोरिव आभा-कान्तिर्यस्य तद डर्यवर्णाभं तेन तथाभूतेन निजकेन-स्वकीयेन अन्त्रेण= आँतडी' इति भाषापसिद्धेन, मानुषोत्तरं पर्वतं सर्वतः समन्तात् आवेष्टितपरिवेष्टितम् आवेष्टितं सामान्यतोवेष्टितं परिवेष्टितम् सर्वथावेष्टितं दृष्ट्वा प्रतिबुद्धः इति नवमः। तथा एकं च खलु महान्तं मन्दरे मन्दरचूलिकायाः उपरि मेरुलिकोपरि सिंहासनवरगतं श्रेष्ठसिंहासनास्थितम् आत्मानं स्वं स्वप्ने दृष्ट्वा प्रतिबुद्धः इति दशमः ।।०९८॥
मूलम् एएसि णं दस महासुविणाणं के महालए फलवित्तिविसेसे भवइत्ति सो कहिज्जइ
जण्णं समणेण भगवया महावीरेण सुविणे महाघोरदित्तरूबधरे तालपिसाए पराजिए दिढे तेणं भगवं मोइणिज्ज कम्मं मूलाओ उग्याइस्सइ १ । ज णं सुकिल्लपक्खगे पुंसकोइले दिटे, भगवं सुक्क झाणोवगए विहरिस्सइ २। ज णं चित्तविचित्त पर वगे पुंसकोइले दिटे, तेणं भगवं ससमयपरसमइयं दुवालसंगं गणिपिडगं आघविस्ता पन्नविस्सइ परुविस्सइ दंसिस्सइ निदंसिस्सइ उवदंसिस्सइ ३। जं ण सन्च रयणामयं दामदुगं दिटुं, तेणं भगवं अगारधम्म अणगारधम्मति दुविहं धम्म आवविस्सइ ४। ज णं सेयगोवग्गो दिट्ठो, तेणं चाउवण्णा इण्णं संघ ठाविस्सइ ५। ज णं पउमसरं दिलं, तेणं भवणवइवाणमंतरजोइसिय बेमाणियत्ति चउबिहे देवे आधविस्सइ ६। जंणं महासागरो भुयाहि तिण्णो दिहो, तेणं अणादीयं अणवदग्गं चाउरंत संसारसागरं तरिम्सइ ७ । ज णं तेयसा जलंतो दिणयरो दिट्ठो, तेणं अगतं अणुत्तरं कसिणं पडिपुण्णं अव्याहयं निरावरणं केवलबरनाणदंसणं समुप्पज्जिस्सइ ८। जंणं हरिवेरुलियवन्नामेणं नियगेणं अंनेणं माणुसुत्तरे पन्चए सबओ जाज्वल्यमान विशाल मर्य को देखा। ९. नौवा स्वप्न--रि (पिंगलवर्ण की)) मणि और वैडूर्य (नीले वर्ण की) मणि के वर्ण के समान कान्तिवाली अपनी आंत-आंतड़ी से मानुषोत्तर पर्वत को चारों तरफ से सामान्य रूप से आवेष्टित ओर विशेष रूप से परिवेष्टित देखा। १०. दसवां स्वाम--महान् मेरु पर्वत की चोटी पर श्रेष्ठ सिंहासन पर स्थित, अपने आप को देखा। यह दस स्वप्न देखकर भगवान् जागृत हुए ॥सू०९८॥ સ્વપ્ન-તેજથી જાજવલ્યમાન વિશાળ સૂર્યને જોયા. ૯, નવમું સ્વપ્ન-હરિ પિંગલ વર્ણની) મણી અને વિર્ય (નીલવર્ણના) મણીના વણ જેવી કાન્તિવાળાં પોતાનાં આંતરડાંથી માનુષોત્તર પર્વતને ચારે તરફથી સામાન્યરૂપે વીંટળાયેલ અને વિશેષરૂપે પરિપ્રિત જે. ૧૦. દસમું સ્વમ-એક, મહાન, મેરૂ પર્વતના શિખર પર શ્રેષ્ઠસિહાસને પિતાને બીરાજતા જોયા, એ દસ સ્વમો જોઈને ભગવાન જાગ્યા છે સૂ૦૯૮ છે
दश महास्वम वर्णनम्। ॥०९८॥
॥३१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org