________________
मञ्जरी
टोका
- मूलम्--तए णं आसणंसि कंपमापंसि सक्के देविंदे देवराया ओहिणाणेण चरमतित्थयरस्स जम्मणं जाणिऊण सिद्धाणं तित्थयरस्स य 'नमोत्थु ण' दलइ, दलित्वा हरिणेगमेसिणं देवं पायत्ताणीयाहिवई जोयण
परिमंडलं सुघोसं घंटं घोसिउं आगवेइ । तए णं हरिणेगमेसिणा देवेणं सुघोसाए घंटाए घोसियाए समाणीए श्रीकल्प
सोहम्मे कप्पे अग्णेमु बत्तोसविमाणसयसहस्सेसु अण्णाई एग्रगाई बत्तीसघंटासयसहस्साई जमगसमगं कणकणमूत्र ॥२१॥ रावं काउं पवत्ताई। तर णं अकम्हा आसाइयाए संपयाए दीणा विव तम्मि समयम्मि सव्वे देवा य देवीओ य
दिव्यं आणंदं अणुहविंसु।
तए णं हरिणेगमेसिदेवेणं घोसियं सकिंदस्स आणं सोचा सव्वे देवा हट्टतुटा हरिसवस-विसप्पमाणहियया सयसयविमागमारुहिय चलिया। तत्थ केवइया इंदस्स आणाए, केवइया मित्तपेरिया, केवइया देवीपेरिया, केवइया कोउगालोयणुकंठिया, केवइया अब्भुयं दहें, केवइया तित्थयरजम्ममहोच्छवं दद्र, केवइया भगवंतं दव, केवइया इमो भयवं मुत्तिमग्गस्स दरिसगो भविस्सइ-त्ति कटु, केवइया इमाए ओसप्पिणीए अस्सि भारहवासे इमो चरिमो तित्थयरो-त्ति कडु, केवइया अप्पणिजभावेण, केवइया भत्तिभावेण चलिमु ॥मू० ५९॥
छाया-ततः खलु आसने कम्पमाने शक्रो देवेन्द्रो देवराजः अवधिज्ञानेन चरमतीर्थकरस्य जन्म हजार ज्ञात्वा सिद्धेभ्यः तीर्थकराय च नमोत्थु णं-(नमोऽस्तु खलु) ददाति, दत्त्वा हरिणैगमेपिणं देवं पदात्यनीकाधिपति
लका अर्थ-'तर ' इत्यादि । तत्पश्चात् आमन कापने पर शक देवेन्द्र देवराज ने अवधिज्ञान से
र्थिकर का जन्म जान कर सिद्धों को तथा तीर्थकर को 'नमोत्थु णं' दिया, देकर पदात्यनीकाधिपति (पैदल सेना के सेनापति) हरिणैगमेषी देव को एक योजन घेरा वाली सुघोषा नाम की घंटा बजाने की आज्ञा दी। हरिणैगमेपी देव ने जब सुघोषा घंटा बजाई तो सौधर्म देवलोक के एक कम बत्तीस लाख
भूगना -'तप ज' त्या6ि. शहेन्द्रनु ५५ मिडासन यति यतi त यार ४२१। साया. भवधिજ્ઞાનના ઉપગ વડે દૃષ્ટિ ફેંકતા, તેને તીર્થંકરને જન્મ થયો જણાય. સિદ્ધ ભગવાન અને તીર્થકરને નમોજુ જે
ના પાઠ બેલી નમસ્કાર કર્યા. છે ત્યાર બાદ પાયદળ સેનાના અધિપતિ હરિશૈગમેથી દેવને, “સુષા’ નામને ઘંટ બજાવવા હુકમ કર્યો. આ
नना घेरावावाणा अनवा 6dl. For Private & Personal use only
सनकम्पः, शक्राज्ञया देवानां भगवदर्श
नार्थ र
चलनम्
कर
॥२१॥
3w.jainelibrary.org