________________
श्रीकल्पसूत्रे ||३०८||
अयमर्थः--त्रत्रगुप्तिः=चचनगुप्तिश्चतुर्विधा-सत्या, मृषा, सत्यामृषा, असत्यामृषाचेति । अयं भावः - जीवं-प्रति'अयं जीवः' इति कथनं सत्यवचनम् १, जीवं प्रति- 'अयमजीवः' इति कथनं मृषावचनम् २, 'अद्यास्मिन नगरे 'शतं बालका जाता:' इति पूर्वमनिर्णीय कथनं सत्यामृषावचनम् ३, ' ग्रामः समागतः' इति कथनं न सत्यं नापि मृषेति, असत्यामृषावचनम् ४, इति चतुर्विध वचनयोगनिवृत्तिर्वचोगुप्तिरिति । एवं चतुर्विधवचोगुप्ति युक्तः । यद्वा-कुशलानां वचसाम् उदीरणम् अकुशलानां च निवत्तनं वचोगुप्तिः, तया युक्त इति । कायगुप्तियुक्तः । तत्र सच्चा तहेव मोसा य, सच्चा मोसा तहेव य ।
44
Con
चउत्थी असच मोसा उ, वयगुत्ती चउन्विहा " ॥ १ " इति ।
(१) सत्यवचनगुप्त ( २ ) मृवाचनगुप्ति (३) सत्यामृषावचनगुप्ति और (2) चौथा असत्यामृषावचनगुप्ति, इस प्रकार वचनगुप्ति चार प्रकार की है ।। १ ॥
इसका अभिप्राय यह है - वचन चार प्रकारका है, जैसे -- जीव को 'यह जीव है' ऐसा कहना सत्यवचन है । जीव को 'यह अजीव है' ऐसा कहना मृषावचन है । 'आज इस नगर में सौ बालकजन्मे ' इस प्रकार पहले निर्णय किये बिना ही कहना सत्यामृवावचन है। 'गाँव आ गया' इस प्रकार का कहना न सत्य है, न मृषा (असत्य) है, इस लिये यह असत्यामृवावचन व्यवहारभाषा है। इन चारों प्रकार के वचन योग के त्याग को वचनगुप्ति हैं। कहते अथवा - प्रशस्त वचनों का प्रयोग करना और अप्रशस्तवचनों का त्याग करना वचनगुप्ति हैं । भगवान् इस वचनगुप्ति से युक्त थे ।
" सच्चा तत्र मासा व art असच मोसा उ,
३) सत्या वयन गुप्ति (२) भृषा वयन गुप्ति (3) सत्याभृषा वयन गुप्ति अने (४) असत्याभृषावयन गुप्ति, આ પ્રમાણે વચનગુપ્તિ ચાર પ્રકારની છે. (૧) તેના ભાવાય આ છે. વચન ચાર પ્રકારનાં છે, જેમકે-જીવને “આ જીવ છે.” એમ કહેવુ' તે સત્ય વચન છે. જીવને “આ જીવ છે” એમ કહેવું તે મૃષાવચન છે. ‘આજે આ નગરમાં સેા બાળકો જન્મ્યાં” આ પ્રમાણે પહેલાં નિર્ણય કર્યા પિના કહેવું તે સત્ય!ષા વચન છે. ગામ આવી ગયું” આ પ્રમાણે કહેવું તે સત્ય પશુ નથી અને મૃષા (અસત્ય) પણ નથી. તેથી તે અસત્યામૃષા વચન છે. એ ચારે પ્રકારનાં વચન મેગના ત્યાગને વચન ગુપ્તિ એટલે કે મૌન કહે છે. અથવા પ્રશસ્ત વચનેાના પ્રયોગ કરવા અને Jain Education on अप्रशस्त पथनानो त्याग उवो ते वचन शुसि छे. भगवान या प्रथनशुसिवाणा ता.
सच्चा मोसा तदेव य ।
वयगुनी चउव्विहा" | १|| इति ।
□□寳寳寳
कल्प
मञ्जरी
टीका
वचोगुप्ति
लक्षण वर्णनम् ।
||०९८॥
॥३०८॥
ww.jainelibrary.org