________________
कल्पमञ्जरी
टीका
एवं विहेगं विहारेणं विहरमाणस्स भगवओ अणुत्तरेण णाणेण अणुत्तरेण दसणेण अणुत्तरेण तवेण अणुत्तरेण
संजमेण अणुत्तरेण उट्ठाणेण अणुत्तरेण कम्मेण अणुत्तरेण बलेण अणुत्तरेण वीरिएणं, अणुत्तरेण पुरिसकारेण श्रीकरप
अणुत्तरेण परक्कमेण अणुत्तराए खंतीए अणुत्तराए मुत्तोए अणुत्तराए लेसाए अणुत्तरेण अज्जवेण अणुत्तरेण मद्दवेण
अणुत्तरेण लाघवेण अणुत्तरेण सच्चेग अणुत्तरेण झाणेग अणुत्तरेण अज्झवसाणेग अप्पाणं भावेमाणस्स बारसवासा ॥३०१॥ तेरस पक्खा वोइकता। तेरसमस्स वासस्स परियार वट्टमाणाणं जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे
वइसाह सुद्धे, तस्स णं वइसाह सुद्धस्स नवमी पक्खेणं जंभियाभिहस्स गामस्स बहिया उजुवालियाए णईए उत्तरकूले सामगामिहस्स गाहावइस्स खित्तम्मि सालरुक्खस्स मूले रतिं काउस्सग्गे ठिए । तत्थणं छउमत्थावस्थाए अंतिमराइयंमि भगवं इमे दस महामुमिणे पासित्ताणं पडिबुद्धे । तं जहा
एगं च णं महं घोरदित्तस्वधरं तालपिसायं पराजियं सुविणे पासित्ताणं पडिबुद्ध १। एवं एगं च णं महामुक्किल पकावगं पुंसकोइलं २, एगं च णं महं चित्तविचित्त पक्वगं पुंसकोइलं ३, एगं च णं महंदामयुगं सवरयणामयं ४, एगं च णं मई सेयं गोवग्गं ५, एगं च णं महं पउमरं सबओ समंता कुसुमियं ६, एगं च णं महं सागरं उम्मिवीइसहस्स कलियं भुयाहिं तिष्णं ७, एगं च णं महं दिणयरं तेयसा जलंतं ८ एगं च पं महं हरिवेरुलियवनाभेणं नियगे. अंतेणं माणुसुत्तरं पन्चयं सयो समंता आवेढियपरिवेढियं ९ एगं च णं महं मंदरे पच्चए मंदरचूलियाए उरि सोहासणवरगयं अप्पाणं मुविणे पासित्तागं पडिबुद्धे १० ।।०९८।।
छाया--ततःखलु स श्रमणो भगवान महावीरः ईर्यासमितो यावद् गुप्तब्रह्मचारी अममोऽकिञ्चनोऽक्रोधोऽमानो ऽमायोऽलोभः शान्तः प्रशान्तः उपशान्तः परिनिर्वतः अनासवः अग्रन्थः छिन्नग्रन्थः छिन्नस्रोता निरुपलेपः __ आत्मस्थितः आत्महितः आत्मज्योतिष्कः आत्मपराक्रमः समाधिप्राप्तः कांस्यपात्रमिव मुक्ततोयः, शङ्ख इव
मूल का अर्थ--'तएणं से' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर ईर्यासमिति से सम्पन्न, यावत् SED गुप्त ब्रह्मचारी, निर्मम, अकिंचन, क्रोधहीन, मानहीन, मायाहीन, शान्त, प्रशान्त, उपशान्त, परिनिर्वृत्त, आस्रव
रहित, छिन्नग्रन्थ छिन्नस्रात, निरुपलेप, आत्मस्थित, आत्महित, आत्मज्योतिष्क, आत्मपराक्रम, समाधिमाप्त, भूगना अय–'
तसे त्या-या समिति सपन, भाषा समिति मा ugu गुरथी सपन्न भने गुस प्रक्षयारी, निभ, मयिनी, Aatी, भमानी, अभायावी, निalel, aid, said, Guaid पानिवृत्तनिरासपी, અગ્રન્થી, છિન્નગ્રન્થી, છિન્નતી. નિલેપી, આત્મસ્થિત, આત્મહિતેષુ, આત્મપ્રકાશક,-આત્મવીર્યવાન, સમાષિપ્રાપ્ત
भगवतो विहार वर्णनम् । ॥म०९८४
॥३-१॥
For Private & Personal Use Only
m
Jain Education International
inww.sainelibrary.org