SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२८९ ॥ धनावहः श्रेष्ठी, निजपाणियष्टया = विकाराभावेन यष्टि तुल्याभ्यां स्वहस्ताभ्यां धृत्वा गृहीत्वा अवघ्नात् बद्धवान् । तदा गवाक्ष स्थिता = वातायनोपविष्टा श्रेष्ठिनो=धनावहस्य भार्या=मूला वसुमत्याः केशपाशं केशकलापं बन्धन्तं श्रेष्ठिनं =धनावहं दृष्ट्वा श्रचिन्तयत् = मनसि विचारितवती - 'इमाम् = एतां कन्यां = बालिकां पालयित्वा पोषयित्वा च मया अनर्थम् = स्वस्यैवानिष्टं कृतम् - सम्पादितन् 'कुतः ? इत्याह = 'जइ' इत्यादि वा यदि इमां वसुमतीं कन्यां श्रेष्ठी= मम पतिर्धनावहः उद्वहेतु = परिणयेत्, तदा तर्हि तस्यां परिणीतायां सत्याम् अहम् अपदस्था=अधिकारच्युता एव भविष्यामि, तदत्र मया प्रयतनीयं येन वसुमतीं मत्पतिः परिणेतुं न शक्नुयात्, यतः - उत्पद्यमानाः = जायमान एव व्याधिः = रोगः उपशमयितव्यः = चिकित्सनीयः, इति कृत्वा = चिन्तयित्वा सान्मूला एकदा = एकस्मिन् समये अन्यग्रामं = ग्रामान्तरं गतं श्रेष्ठिनं ज्ञात्वा नापितेन तस्याः वसुमत्याः शिरो मुण्डयित्वा शृङ्खलया करौ हस्तौ निगडेन वाली जमीन पर न गिर जाएँ, यह सोचकर उन्होंने निर्विकारभाव से यष्टि ( लकड़ी) के समान अपने हाथों में लेकर उसके केशपाशको बाँध दिया। उस समय धनावह शेठ की पत्नी मूला खिड़की में बेठी थी । उसने वसुमती का केशकलाप बाँधते हुए धनावट को देखकर मन में विचार किया इस लड़की का पालनपोषण करके मैंने अपना ही अनिष्ट कर डाला है । क्यों कि इस छोकरी के साथ मेरे लिया तो इसके साथ विवाह करलेने पर मैं अपदस्थ हो जाऊँगी - अर्थात् मैं अधिकार से अत एव मुझे कोई ऐसा प्रयत्न करना चाहीए कि मेरे पति इस से विवाह न कर सकें। हो रही हो तभी उसका इलाज कर लेना ही अच्छा मूलाने ऐसा विचार कर लिया। बाद उसे अवसर मिल गया। एक बार धनावर सेठ दूसरे गाँव चले गये। उन्हें बाहर गया जान कर (मोठी) छूटी गये. शेठ धनावडे मनमा “ तेना वाणनी सटी अहववाणी कमीन पर रजेने पडे. " તેમણે નિર્વિકાર ભાવેષ્ઠિ (લાકડી)ના જેવા પાતાના હાથેામાં લઈને તે કેશકલાપ બાંધી દીધા. આ બાજુ તેજ વખતે ધનાવહ શેઠની પત્ની મૂલા ખારીમાં બેઠી હતી તેણે વસુમતીના ધનાવહુને જોયા. તેણે વિચાર્યુ” કે “આ કરીનુ પાલન-પાષણ કરવામાં મેં મારૂં પોતાનું જ કારણ કે આ કન્યા યૌવનના ઉંબરે પહેાંચી છે. જો આ છેાકરી સાથે મારા પતિ લગ્ન કરશે તે અધિકાર રહિત બની જઇશ. તેથી મારે એવા ઉપાય કરવા જોઇએ કે જેથી મારા પતિ તેની સાથે વિવાહ કરી શકે નહિ. રાગ અને દુશ્મન ઉત્પન્ન થતાં જ તેના ઇલાજ કરવા જોઇએ. મૂલાએ આ પ્રમાણે નિષ્ણુ ય કર્યો. ઘેાડા સમય પછી તેને તક પણ મળી. એક વાર ધનાવહ શેઠને ખીજે ગામ જવાનું થયું. તેમને બહાર ગયેલા पतिने विवाह कर वंचित हो जाऊँगी । जब बीमारी उत्पन्न । के અ મ વિચારીને કેશકલાપ બાંધતા અનિષ્ટ કર્યુ છે. તેની સાથે લગ્ન થતાં જ For Private & Personal Use Only Jain Education International कुछ ही समय HAAAAAAAAAAPER कल्प मञ्जरी टीका चन्दन बालायाः चरित वर्णनम् । ।।सृ०९६ ।। ॥२८९ ॥ www.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy