________________
श्रीकल्प
मूत्रे
मञ्जरी
२७६॥
टीका
र वर्तमान
निवृत्तः पराठत्य गतः। मया कि दुष्कर्म-दुष्कृतं पापं चीर्ण कृतम् यस्य दुष्कर्मणः इदृशम् अशुभं फलं जातम्उदयावलिकायामागतम् । तथा-अहं कीदृशी अप्रन्या अप्रशस्या अपुण्या-पुण्यहीना अकृतार्था अकृतकृत्या, अकृतपुण्या-अननुष्ठितपुण्यकर्मा अकृतलक्षणा लक्षणहीना-प्रशस्तलक्षणवर्जिता अकृतविभवा=असम्पादितवैभवा अस्मि,
कल्पमया खलु जन्मजीवीतफलम्जन्मनो जीवीतस्य च फलं कुलब्ध-कुत्सितरूपेण प्राप्तम् , यथा-अधन्यत्वादिविशिघ्या मया इयमेतद्रपाईदृशी दःखपरम्परा लब्धा-उपार्जिता, प्राप्ता-उपार्जिता सती स्वायत्तीकृता, स्वायत्तीभूतापीयं दुःखपरम्परा अभिसमन्वागता आभि-प्राभिमुख्येन सम्=साङ्गत्येन प्राप्तेः अनुपश्चात् आगता भोग्यतामुपगता। तथा-मम अष्टमतपः पारणे समागतः, एतादृशः इदृशः दुष्कर-दुष्करः गृहीताभिग्रहो महामुनि महावीरी भगवान् अपतिलम्भित भक्तम् अप्रतिग्राहित एवं प्रतिनिवृत्तः पराठत्य गतः। तन्मन्ये-गृहागत:= गृहप्राप्तः कल्पवृक्षः हस्तात् अपमृतः दरीभूतः। तथा-हस्तागतं हस्तस्थितं वज्ररत्नं सर्वरत्नेभ्यः श्रेष्ठं वज्राख्यं भिक्षागृहणं रत्नं नष्टम् अपगतम् । इति कृत्वा-इत्थं परिचिन्त्य सा चन्दनवाला रोदितुम् अश्रूणि विमोचयितुम् आरभत= विना पराआरब्धवती। ततःचदनबालाया रोदनानन्तरं खलु भगवान् श्रीवीरस्वामी तत्रैव चन्दनागृहेऽवशिष्टमेकं त्रयोदशं
भगवन्त विना ही लौट गये। न जाने मैंने क्या पाप-कर्म किया है, जिसका ऐसा अशुभ फल उदय में आया है ! मैं कैसी अधन्य हूँ, पुग्यहीन हूँ, अकृतार्थ हूँ ! मैंने पुण्य-उपार्जन नहीं किया ! मैं सुलक्षणी नहीं हूँ !
चन्दनमैंने कोई वैभव नहीं पाया ! मुझे जन्म का और जीवन का कैसा दुष्फल मिला है ! जिससे कि मुझे ऐसी बालायाः दुःख-परम्परा की उपलब्धि हुई, प्राप्ति हुई और दुःखपरम्परा ही मेरे सन्मुख आई ! अष्टममभक्त के पारणे के अश्रुपातअवसर पर ऐसे अत्यन्त दुष्कर अभिग्रह को धारण करने वाले महामुनि महावीर प्रभु आहार लिये विना ही
वर्णनम् ।
सू०९५॥ वापिस लौट गये, मो मैं समझती हूँ कि घर में आया कल्पक्ष ही हाथ से चला गया। मानों हाथ में आया हुआ सर्वोत्तम हीरा गुम हो गया।' इस प्रकार विचार करके चन्दवाला रुदन करने लगी-उसके नेत्रों से
અપૂર્વ આનંદની હેવી વરસતી હતી, છતાં શરીર સાથેનો પૂર્વ સંગ કઈ કઈ વાર ડોકીયુ કાઢતાં છતાં અહારની છે ઈરછા પ્રગટ પણ થતી છતા તે ઈચ્છાને જ્ઞાન દ્વારા વિવેકથી શાંત પાડતા અને વિચારતા કે, કાળ જ્યારે પરિ
પકવ થશે ત્યારે જ આહારની જોગવાઈ આપોઆપ થઈ જશે! આ પ્રમાણે કાળ વ્યતીત થતાં છ મહિનામાં પાંચ ॥२७६॥
દિવસ ઓછા રહેતાં ધનાવહ શેઠને ત્યાં આહાર અર્થે ભગવાનનું આગમન થયું ત્યારે તેમણે ઈચ્છિત વસ્તુઓ સમગ્રહું પગે એકત્ર થયેલી જોઇ. પરંતુ એક મુખ્ય વસ્તુનો અભાવ જોતાં તે પાછા વળવા લાગ્યા. આ વસ્તુ એ કે હદયને તેમાં
તીવ્ર ઉલ્લાસ. અને તે ઉ૯લાસની નિષ્ફળતાની પછવાડે અપાત. આ ને માથે ભક્તિના પૂરક છે. જે ભક્તમાં રહે
दृष्ट्वा
Sarsww.jainelibrary.org.