SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२५३॥ RELATE उच्छास्य=ऊर्ध्वनीत्वा न्यघ्नन्=अताडयन् अथवा=अथ च ते भगवन्तम् आसनात् अस्खलयन् = पातितत्रन्तः, तथापि = पूर्वोक्तं सर्गेषु कृतेष्वपि प्रणताशः निःस्पृहो भगवान् व्युत्सृष्टकायः - त्यक्तशरीरमोहः अप्रतिज्ञः - इहलोक-परलोकप्रतिज्ञावर्जितश्च सन् दुखं= वेदनाम् असहत = सोढवान् । एवम्=अनेन प्रकारेण स भगवान् संहृतः = संवरयुक्तः सन् पुरुषान्=कठोरान् परीषहोपसर्गान् = शीतादिपरीपहान मानुषादि कृतानुपसर्गीश्च प्रतिसेवमानः सङ्ग्रामशीर्षे शूर इव अचलः=स्थिरः सन् ऐर्त= विहार कृतवान् । एषः अयं विधिः कल्पो मतिमता = बुद्धिमता माहनेन = ' माहन इत्युपदेशकेन अप्रतिज्ञेन=प्रतिज्ञारहितेन भगवता - श्रीवीरस्वामिना “एवं = मद्वत् सर्वेऽपि साधवः ईरतां विहरन्तु " इति कृत्वा = इति विचार्य बहुश: =अनेकशः अनुक्रान्तः = अनुसृतः - पालित इति | | ०९२|| मूलम् — तरणं भगवं रोगेहिं अपुट्ठेऽवि ओमोयरियं सेवित्था । अहय सुणगदंसणाईहिं पुट्ठेवि, कास सासाइएहिं रोगे अडे व भाविकाए णो से तेइच्छं साइज्जीअ । भगवं संसोहणं वमणं गाय-भंगणं सिणाणं संवाहणं दंतपक्चालणं च कम्मबंधणं परिणाय नो सेवीअ । गामधम्माओ विरए अवाई माहणे रीइत्था । सिसिरम्मि कर देते थे । अथवा धूलि से आच्छादित कर देते थे । अथवा ऊपर उछाल कर ताड़ना करते थे, अथवा आसन से नीचे गिरा देते थे। इतने सब उपसर्ग होने पर भी निःस्पृह - शरीर के प्रति निर्मम और इहलोकपरलोक संबंधी प्रतिज्ञा - कामना से वर्जित प्रभु उस वेदना को सहन करते थे । इस प्रकार भगवान् ने संवरयुक्त होकर कठोर शीत उष्ण आदि की परीषहों तथा मनुष्यादिकृत उपसर्गों को सहन करते हुए, संग्राम के अग्रभाग में शूर पुरुष के समान, स्थिर भाव से विहार किया। इस विधिकल्प का मतिमान् 'माहन' अर्थात् किसी को कष्ट मत दो, इस प्रकार का उपदेश देने वाले तथा अप्रतिज्ञ भगवान् महावीरने 'मेरे ही समान सब श्रमण आचरण करें ऐसा विचार कर बार-बार पालन किया |० ९२ ॥ વિવિધ પ્રકારના કષ્ટ પહોંચાડતા હતા. શરીરનું વિદારણ કરતા અથવા ધૂળથી આચ્છાદિત કરી દેતા હતા. અથવા ઉંચકી ઉછાળીને મારતા હતા અથવા આસન પરથી નીચે પાડી દેતા હતા. આટલા બધા ઉપસર્ગો થવા છતાં પણ નિઃસ્પૃહ, શરીર પ્રત્યે નિર્મીમ અને ઇહલેાક-પરલેાક સંબંધી પ્રતિજ્ઞા-કામનાથી રહિત પ્રભુ તે વેદનાને સહન કરતા હતા. આ પ્રમાણે ભગવાને સવરવાળા થઇને, કહેાર ઢંડી-ગરમી આદિના પરીષહે તથા મનુષ્યાદિ વડે કરાયેલા उपसगौने सडन ४२ता करता संग्रामना अग्रभागमा रहेस वीर पुरुषनी प्रेम स्थिर लावे बिहार ज्यो. "माहन" એટલે કે કેઈને પણ ન હણા એવા ઉપદેશ આપનાર તથા અપ્રતિજ્ઞ મત્તિમાન ભગવાન મહાવીરે “મારી જેમજ બધા શ્રવણું આચરણ કરે” એવું વિચારીને વારંવાર તે કલ્પ (વિધિ)નુ પાલન કર્યુ. (સૂ૯૨) For Private & Personal Use Only Jain Education national 波波換安淇淇淇演瑜 कल्प मञ्जरी टीका भगवतोऽ नार्यदेश संजात परीषदो पसर्ग वर्णनम् । ||सु०९२॥ ॥२५३॥ www.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy