________________
श्रीकल्पसूत्रे
॥२४३॥
鄭興
तथा - कदाचित् - शून्यागारे - निर्जनगृहे रात्रौ कायोत्सर्गे स्थितं भगवन्तं - श्रीवीरस्वामिनं कामभोगान् सेवितुकामाः परस्त्रीसहिताः एकचरा : =जारपुरुषाः समागताः पृच्छन्ति-' कोऽसि त्वम् ? इति । तदा कदाचित् भगवान् श्रीवीरस्वामी न किञ्चिदपि वदति, किन्तु तूष्णीकः = मौनसहितः संतिष्ठते, तदा तस्मिन् काले अवादके= अनुत्तरशीले भगवति = भगवन्तं प्रति क्रुद्धाः कृतक्रोधाः, रुष्टा = कृतरोपाः सन्तः नानाविधम् = अनेकप्रकारम् उपसर्गम् कुर्वन्ति=यष्टिमुष्ट्यादिभिर्भगवन्तं ताडयन्ति, तमपि उपसर्ग भगवान् = श्रीवीरस्वामी सम्यक् असहत = सोढवान् । कदाचित्= कस्मिंश्चित्समये- 'कोऽत्र' अत्र - अस्मिन् स्थाने कोऽस्ति ? इति = एतत् पृष्टः सन् भगवान् श्रीवीरस्वामी अवदत् उक्तवान् अहं भिक्षुरस्मि इति = एतद्वचः श्रुत्वा सकपायैः = क्रोधादिकपायसहितैः तैः =जारपुरुषैः आहत्य = ताडयित्वा “इतः=अस्मात् स्थानात् अपसर= दूरं गच्छ" इति = एतत् कथितः = उक्तः सन् भगवान् 'अयम् = ताडनादिसहनरूपः उत्तमः = उत्कृष्टो धर्मोऽस्ति' इति कृत्वा = इति ज्ञात्वा ततः तस्मात् स्थानात् तूष्णीकः = किंचिदवदन्नेव निरसरत्= निर्गतवान् । तथा यस्मिन् हिमवाते = शीतलवायुयुक्ते शिशिरे = शिशिरऋतौ प्रवेपके = शीतसंवलितत्वात्
कि भगवान् सुनसान घर में रात्रि के सुन कायोत्सर्ग में स्थित रहते थे। व्यभिचारी पुरुष परस्त्री के साथ कामभोग सेवन करने के लिए वहाँ आते और भगवान से पूछते - 'कौन है तू ?' तब भगवान् कुछ उत्तर नहीं देते, मौन साधे रहते । तब कुछ भी उत्तर न देनेवाले भगवान् पर वे क्रोधित होते, रुष्ट होते और भगवान को अनेक प्रकार से लट्ठी मुट्ठी आदि से ताड़ना करते। उस उपसर्ग को भी भगवान् सम्यक्रूप से सह लेते थे। कभी किसी ने पूछा - " कौन है यहाँ ?" इस प्रश्न के उत्तर में वीर प्रभु ने कहा'मैं भिक्षु हूँ।' वह शब्द सुन कर वे जार पुरुष क्रोध आदि कषायों से युक्त हो जाते और ताड़ना करके कहते - ' दूर जा यहाँ से।' इस प्रकार कहने पर भगवान् सोचते - 'ताड़ना आदि को सह लेना उत्कृष्ट धर्म है ।' और यह सोचकर वे चुपचाप, बिना कुछ कहे, निकल जाते थे ।
રીતે, આત્માની વાર્તા કરતા હતા. માચાર-વિચારાનું પાલન પણ પેાતાની ષ્ટિ એ જ કરતા, છતાં શીતપરીષહને પણ સહન કરવામાં લાચાર હતા. શીતપરીષહને સહન નહિ કરનારા આત્મા, ચાદર આદિ વસ્ત્રો, તથા માનવ વસવાટ વિનાના સ્થળેાની શેાધમાં જ ફરતા હતા. કારણ કે તેઓને દેહ દૃષ્ટિ ગઇ ન હતી.
જૈન ધર્માંના સાધુઓ સિવાયના અન્યમાગી સાધુઆ, અગ્નિ વિગેરે પ્રગટાવીને શીત સામે રક્ષણ મેળવતા કારણ કે તે શરીરને આત્મ-સાધન માનતા. અને “દેહ રખા ધર્મ. ” માનતા એટલે દેહનું અસ્તિત્વ હશે તે ધમ થઈ શકશે. એમ તેઓની ધારણા હતી. આવાઓનુ` મંતવ્ય, ભગવાનના આચારથી જુદું તરી આવે છે ! તે
For Private & Personal Use Only
Jain Education National
Curcury Jury Sil Torte
Sume
कल्पमञ्जरी
टीका
भगवत उपसर्ग
वर्णनम् । ॥सू०९१॥
॥२४३॥
www.jainelibrary.org