________________
सूत्रे
कल्पमञ्जरी
। २३७॥
संजात
भगवओ विहारठाणाणिमूलम्-कयाइ भगवं आवेसणेसु वा सहासु वा पवासु वा, एगया कयाइ सुग्णासु पणियसालासु पलियट्ठाणेमु पलालपुजेसु वा, एगया आगंतुयागारे आरामागारे णगरे वा बसी। मुसाणे मुण्णागारे रुक्खमूले वा एगया वसी। एएमु ठाणेसु तहप्पगारेसु अण्णेसु ठाणेसु वा वसमाणे समणे भगवं महावीरे राइंदियं जयमाणे अप्पमत्ते समाहिए झाई। तत्थ तस्सुवसग्गा नीया अणेगरूवा य हविस, तं जहा-संसप्पगा य जे पाणा ते, अदुवा पक्विणो भगवं उपसम्गिसु। पहुरूवमोहियाओ इत्थियाओ य भगवं उपसग्गिसु । सत्तिहत्थगा
टीका गामरक्खगा य किंपि अयमाणं भगवं चोरसंकाए सत्याभिघाएण उपसम्गिसु । भगवंते सव्वे उवसग्गे अहियासी । अह य इहलोइयाइं पारलोइयाई अणेगरूबाई पियाई अप्पियाई सद्दाई, अणेगरूबाई भोमाइरूबाई, अणेगरूवाई सुभिदुन्भिगंधाई, विरूबरूवाई फासाई सयासमिए रइं अरई अभिभूय अवाई समाणे सम्म अहियासो। .
मुण्णागारे राओ काउसग्गे ठियं भगवं कामभोगे सेविउकामा परत्थीसहिया एगवरा समागया पुच्छंति"कोऽसितुमं"-ति, तया कयावि भगवं न किंपि वयह तुसिणीए संचिटइ, तया अवायए भगवम्मि कुद्धा रुटा भगवतोऽसमाणा नाणाविहं उबसगं करेंति, तपि भगवं सम्म सही। कयावि 'को एत्थ' ति पुच्छिए भगवं वदी- नार्यदेश'अहमंसि भिक्खू' त्ति सोचा सकसाएहि तेहिं आहच्च-'अपसरेहि एत्तो-त्तिकहिय भगवं अयमुत्तमे धम्मे" ति कट्ट ततो तुसिणीए चेव निस्सरीअ। जंसि हिमवाए सिसिरे पवेयए मारुए पवायंते अप्पेगे अणगारा निवायं ठाण- परीषहोमेसंति, अण्णे 'संघाडीओ' परिसिस्सामोत्ति वयंति, एगे य इंधणाणि समादहमाणा चिदंति, केई पिहिया अइ
पसर्गदुक्खं हिमगसंफासं सहिउं सक्खामो ति सोयंति, तंसि तारिसगंसि सिसिरंसि दविए भगवं अपडिन्ने समाणे १ वर्णनम्। वियडे ठाणे तं सीयं सम्म अहियासी । एस विही "अण्णे मुणिणो वि एवं रियंतु" त्ति कटु अप्पडिन्नेण मइमया मू०९१॥ भगवया बहुसो अणुक्तो ॥०९१।
प्रभुविहारस्थानानिछाया-कदाचिद् भगवान् आवेशनेषु वा सभासु वा प्रपासु वा, एकदा कदाचित् शून्यासु पण्यशालासु पलितस्थानेषु पलालपु षु वा एकदा आगन्तुकागारे आरामागारे नगरे वा अवसत । श्मशाने शून्यागारे वृक्षमूले
प्रभु के विहारस्थान मूल का अर्थ-'कयाइ भगवं' इत्यादि। कभी भगवान् शिल्पकारों की शालाओं में उतरे, कभी ॥२३७॥
પ્રભુનું વિહારસ્થાન भूजना मथ-'कयाइ भगव' त्याहि मावानना ASIR स्थानो रोनीयासोमां, सभामi, SC
Jain Education
ational
W
ww.jainelibrary.org