________________
श्रीकल्पसूत्रे 1120611
PALLAVALEEL
मूलम् -- तरणं से समणे भगवं महावीरे तओ गामाओ निग्गच्छर, निग्गच्छित्ता सेयंबियाए नगरीए मज्झं-मज्झेण विहरमाणे जेणेव सुरहिपुरं णयरं तेणेत्र उवागच्छइ । तत्थ णं पुढवीए पहाडियं विव सागरमित्र उच्छलंत तरंगतरंगियं गंगाणई उत्तरिउकामे भगवं तत्तीरे आगमीअ । तरणं से भगवं नावियस्स उग्गहेणं तीए नावाए ठिए । चलमाणी सा नावा अगाहजलम्मि पत्ता । तत्थ सुदादानामे एगो नागकुमारदेवो नित्रसी। जो वासुदेवभवे भगवओ जीवेण हयस्स सीहस्स जीवो आसि । सो सुदादादेवो भगवं दणं yoadरं मरिय कोहेण धमधमेंतो आसुरतो मिसिमिसेमाणो भगवओ पासे आगंतूण आगासट्टिओ किलकिलरखें कुणमाणो एवं वयासी -- “रे भिक्खू ! कत्थ गच्छसि ? चिट्ठ चिट्ठ" एवं कहिय कप्पंतकालपवणमित्र भयंकरंट्टाभि वाउं विउन्त्रिय उत्रसम्गं करेइ । तं जहा वेग संचट्टगवाउणा रुक्त्वा पडिया, पव्त्रया कंपिया, धूलिपडले अउलो अंधयारो जाओ, जलुम्मीओ आगासं फुसिउभित्र उच्छलंति पच्छा पडंति य, गंगाए जेलम्म सा नावा वि उवरि आगासे उप्पड निवडइ य, तेग दोलायमाणीए तीए नावाए खंभो भग्गो, कपट्टाणि तुडियाणि, पत्रणरोहिया पडागा फालिया, नात्रट्ठिया जगा भयभीया सयसयजीवणं संकेमाणा कलकल करिउमारभिं । नावाए अत्तरूत्रो नाविओ भउन्ग्गिो किंकायन्त्रमूढो संजाओ ।
ते काणं तेणं समएणं समणस्स भगवत्र महावीरस्स पुव्वभवमित्तेर्हि कंबल - संवलाभिहेहिं दोहिं वैमाणियं देवेहिं भोहिणा सुदादाभिहनागकुमारदेवकयं उवसगं आभोगिय तत्थ आगमिय तं निवारिय, सा नावा तीरे ठाविया । नओ ते देवा सुदाढ नागकुमारदेवं निव्भच्छिय हणिउमुज्जया, करुणदचित्तेण भगवया ते निवारिया । तत्र देवा नियरूवं पगडिय भगवं वंदंति नमसंति, वंदित्ता नमसित्ता जामेत्र दिसं पाउन्भूया तामेव दिसिं पडिगया।
मासायरे वीरागे भगवं उपसग कारगे सुदादादेवे कोहभावं उबगारकारगे कंवलसंवसु देवेसु य रागभावं न किंविवि करीअ, उभयत्थनि समभावं दरिसी ।
तएणं नावट्ठिया सव्वे जणा नियजीवणदायारं सयलजगजीवरक्खगं भगवं जाणिय भविहुमाणेणं थुइ ||०८८||
वस्तुएं प्रगट हुई। वे यह हैं - (१) देवों ने स्वर्ण की वर्षा की (२) पाँच वर्णों के पुष्पों की वर्षा की (३) वस्त्रों की दृष्टि की (४) दुंदुभियां बजाई और (५) आकाश में 'अहोदान, अहोदान' को घोषणा की ।।०८७|| લેનાર-દેનાર અને દાતવ્ય વસ્તુ-આ ત્રણે મન, વચન, કાયારૂપ ત્રણ કરણથી શુદ્ધ હાવાને લીધે ત્યાં પાંચ દિવ્ય વસ્તુએ પ્રગટ થતી નાગસેન’ જેવા કોઇ મહાન પુણ્યશાળી હોય તેને ત્યાંજ આવા ૫રણાના જોગ બનતો. (સ્૦૮૭)
Jain Education National
興藏身
कल्प
मञ्जरी
टीका
गङ्गानद्यां
भगवतः
सुदंष्ट्र
देवकृतीप्रसर्ग वर्णनम् ।
|| मू०८८||
॥२०८॥
www.jainelibrary.org