________________
श्रीकल्पसूत्रे ॥ १७६॥
豬實務
真真真真麵
मूलम् -- तपणं से विहरमाणे भगवं पढमं मिचाउम्मासम्मि अत्थियं गामं समणुपत्ते । तत्थ णं मूलपाणिजक्खस्स जक्वाययणे राओ काउसग्गे ठिए । दुल्लक्खे सो जक्खो सयपगडि अणुसरंतो भगवं उवसग्गे इतत्थ पुत्रं सो दंसमसगाई समुप्पाइय पहुं तेहिं दंसीअ । तेग उवसग्गेण अक्खुद्धं सज्ज्ञाणलुद्धं विलोइय विच्छिए उप्पाइय तेहिं दंसी । तेण वि अवियलं अविकंपियं पासिय बिउव्विएण महाविसेण महासीविसेण भगवओ सरीरमिदंसी । तेण वि वायजाएण: अयलमित्र अवियलं दट्टणं तेण रिच्छा विउन्निया । ते य पखरणखरधाएहिं उदवी । ओवि अणुव्विग्गं सयज्झाणलगं दणं विउत्रिएहिं घुरुघुरायमाणेहिं सुलग्गमुहखुरेहिं सुरेहिं फाली । तेण वि अविसण्णं झाणणिसण्णं विलोइय सज्जो समुप्पाइरणं कुलिसग्गतिक्खदंतग्गेणं करिणा उवदवीअ । ते विदढं थिरं अवियलं दगुणं विउनिएहिं खरतरनरवरदादेहिं वग्धेहिं उवदवीअ । तेग वि अवियलियं पासिय केसरीहिं खरयरन हरदा गवाएहिं उपदवीअ । तेग पुगो वि थिरं थिरसरीरं विलोइय पगडीए अत्रवियलेहिं वेयालेहिं उवदवीअ । एवं सो दुरासओ जक्खो पुष्णं रतिं जात्र उवसग्गे कारं - कारं खेयविष्णो विष्णो जाओ, परं भयवं अविसरणे अगाइले अहिए अदीणमाणसे तिविहमणवयकायगुत्ते चेव ते सव्वे वि उवसग्गे सम्मं सहीअ, खमीअ, तितिक्खीअ, अहियासीअ । तरणं से जक्खे ओहिणा पहुं मणसावि अविचलियं दहूं आभोगिय अगाहं खमासायूरं पहुं सयावराहं खमाविय बंदइ नमसर, वंदित्ता नर्मसित्ता सयं ठाणं गयो । तेणं कालेणं तेणं समरणं समणे भगवं महावीरे तत्थ णं अट्ठा - हिं मासद्धखमणेहिं चाउम्मासं वक मिय अथियाओ गामाओ पडिणिक्खमइ. पडिणिक्खमित्ता पत्रन्त्र अप्पडियविहारेण विहरमाणे सेयंबियं णयरिं पट्टिए ||०८४ ।।
छाया - ततः खलु स विहरन् भगवान् प्रथमे चतुर्मासे अस्थिकं ग्रामं समनुप्राप्तः । तत्र खलु शुलपाणियक्षस्य यक्षाssयतने रात्रौ कायोत्सर्गे स्थितः । दुर्लक्षः स यक्षः स्वप्रकृतिमनुसरन् भगवन्तमुपसर्गयति । मूल का अर्थ- 'तर णं से' इत्यादि । तत्पश्चात् विहार करते हुए भगवान् प्रथम चतुर्मास अस्थिक ग्राम में पधारे। वहाँ शूलपाणिनामक यक्ष के यज्ञायतन में रात्रि के समय कायोत्सर्ग में स्थित हुए । दुष्ट भावना वाले उस यक्ष ने अपनी प्रकृति का अनुसरण करते हुए भगवान् को उपसर्ग किया। पहले पुरता उरता, भूगवान प्रथम यातुर्भासभां अस्थि गाभभ રાત્રીના સમયે કાયાત્સગ માં સ્થિર રહ્યાં. દુષ્ટ ભાવનાવાલા તે આપ્યા તેમ જ ઉપસર્ગાની પરંપરા શરુ કરી દીધી.
For Private & Personal Use Only
भूलना अर्थ - 'तपणं' इत्यादि विहार પધાર્યા. ત્યાં શૂલપાણી નામના યક્ષના યક્ષાયતનમાં પક્ષે, પાતાની પ્રકૃતિ અનુસાર, ભગવાનને ઉપસ
Jain Education memationa
Clool
कल्प
मञ्जरी टीका
भगतो यक्षकृतो
पसर्ग
वर्णनम् ।
॥ सू० ८४ ॥
॥१७६॥
www.jainelibrary.org