________________
कल्पमञ्जरी
टीका
तं जहा-वसुहारावुट्ठा १, दसद्धवण्णे कुसुमे निवाइए २, चेलुक्खेवे कए ३, आहयाओ दुंदुहीओ ४, अंतरावि य णं आगासंसि अहोदाणरतिघुढे-५ य । तएणं से समणे भगवं महावीरे कोल्लागाओ संनिवेसाओ पडिणिक्खमइ,
पडिणिक्वमित्ता जणवयविहारं विहरइ ।।सू०८३॥ श्रीकल्प
छाया-ततः खलु श्रमणो भगवान् महावीरः कुर्मारग्रामात् निर्गच्छति, निर्गत्य पूर्वानुपूर्वी चरन् ग्रा॥१७३।।
मानुग्रामं द्रवन् सुख सुखेन विहरन् यत्रैव कोल्लाकः संनिवेशः तत्रैव उपागच्छति । ततः खलु स श्रमणो भगवान् महावीरः षष्ठक्षपणपारणे भिक्षाचर्यार्थ बहुलस्य ब्राह्मणस्य गृहमनुपविष्टः । तेन बहुलेन ब्राह्मणेन भक्तिबहुमानेन पाणिपतद्ग्रहे क्षीरं दत्तं, भगवता पारणकं कृतम् । ततः खलु तस्य बहुलस्य तेन द्रव्यशुद्धेन दायकशुद्धेन प्रतिग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धेन भगवति प्रतिलम्भिते सति गृहे च इमानि पश्च दिव्यानि प्रादुर्भूतानि, तद्यथा-वसुधारा दृष्टा १, दशावर्णानि कुसुमानि निपातितानि २, चेलोत्क्षेपः कृतः३, आदताः दुन्दुभयः ४,
मूल का अर्थ-'तए णं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर कुर्मार ग्राम से विहार किये और प्राचीन तीर्थंकरों की परम्परा का अनुसरण करते हुए ग्रामानुग्राम सुखे-सुखे विचरते हुए जहाँ कोल्लाक संनिवेश था, वहाँ पहुँचे। वहाँ श्रमण भगवान् महावीर बेले के पारणा के दिन भिक्षाचर्या के लिये बहुलनामक ब्राह्मण के घर में प्रविष्ट हुए। उस बहुल ब्राह्मण ने भक्तिसन्मानपूर्वक करपात्र में खीर का दान दिया। भगवान् ने पारणा किया। तत्पश्चात् उस बहुल ब्राह्मण के घर में, द्रव्यशुद्ध, दायकशुद्ध एवं प्रतिग्राहकशुद्ध, इस प्रकार तीन करण शुद्ध दान से भगवान् को बहराने पर यह पाच दिव्य प्रकट हुए (१) वसुधारा वरसी (२) पाँच वर्गों के फूलों की वर्षा हुई (३) वस्त्रों की वर्षा हुई (४) आकाश में दुंदुभी बजी और (५) आकाश में 'अहो दानं, अहो दान' का घोष हुआ। तत्पश्चात् श्रमण भगवान् महावीर कोल्लाग
भूजना अर्थ-तए णं' इत्यादि. त्या२पछी श्रमय भगवान महावीर उभार भाभथी विहार से प्राचीन તીર્થકરેની પરંપરા અનુસાર ગ્રામાનુગ્રામ ચાલતા, સુખે સમાધે વિચરતા જયાં “કોટલાક’ સંનિવેશ હતું ત્યાં આવી પહોચ્યા, છડના પારણે ભગવાન મહાવીર ભિક્ષાચર્યા માટે બહુલ નામના બ્રાહ્મણના ઘેર દાખલ થયાં. આ બ્રાહ્મણે ભક્તિભાવપૂર્વક પાત્રમાં ખીર વહેરાવી. આ ખીર વડે ભગવાન બેલા (છઠ) ઉપવાસનું પારણું કર્યું. બહુલે જે દાન આપ્યું તે શુદ્ધ અને નિમલ તેમ જ નિર્દોષ હતું. દાન લેનાર પણ પવિત્ર હતા ને આપનારને ભાવ પણ
તદ્દન વિશુદ્ધ અને ફળની ઈચ્છા વિનાને અનાસક્ત હતો. ત્રણે કરણ શુદ્ધ હોવાથી ત્યાં પાંચ દિવ્ય પ્રગટ થયા. Pror (व्याना नाम मा प्रमाणे छ. (१) सुधारान। १२साई (२) ५५२७ जानी वृष्टि (3) यसोनी वा (४) शमा
षष्ठक्षपणपारणे भिक्षार्थ बहुलब्राह्मणगृहे गमनम्।
सू०८३॥
॥१७३॥
Jain Educatic
national
For Private & Personal Use Only
25dwww.jainelibrary.org.