________________
श्रीकल्प- भी
सूत्रे
॥१७॥
पिपासित !-अपुण्यपिपासायुत !, रे नरकनिगोदकाक्षित ! नरकनिगोदकासायुत !, रे नरकनिगोदपिपासित != नरकनिगोदपिपासायुत! किमर्थम् कस्मै प्रयोजनाय ईदृशम् एतादृशम् पापकर्म करोषि यत् त्रिलोकनाथं त्रिलोकपति, त्रिलोकवन्दितं त्रिलोकनमस्कृतं, त्रिलोकसुखकरं-त्रिलोकप्रमोदकारिणम् , त्रिलोकहितकरं त्रिलोककल्याणकारिणम् , भगवन्तम् श्रीवीरस्वामिनम् उपसर्गयसि-उपपर्गकरोषि ?" इतिकृत्वा-इतिकथयित्वा तंगोपं तर्जयितुम्-अङ्गल्यादिना ताडयितुं चपेटादिना, हनुमारयितुम् यष्टयादिना उपाक्रमत-उद्यतोऽभूत् ।
.. तद्-दृष्ट्वा करुणावरु गालयाम्दयासमुद्रो भगवान् श्रीवीरस्वामी शक्रं देवेन्द्र देवराजं प्रत्यषेधत्-निवारितवान् । ततः खलु स शक्रो देवेन्द्रो देवराजः प्रभु श्रीवीरस्वामिनम् , एवं-वक्ष्यमाणं वचनम् अवादी-प्रभो! हे स्वामिन् ! देवानुप्रियाणां भाताम् अग्रेऽपि बहवः अनेके दुःसहाः कष्टसहनीयाः परीषहोपसर्गाः परीषहा-शीतोष्णादयः, उपसर्गाः-देवादिकृताश्च आपतिष्यन्ति आगमिष्यन्ति, अतः अहं तान-निवारयितुं देवानुपियाणामन्तिके-पाचे तिष्ठामि । ततः शक्रेन्द्रस्य तद् वचनं श्रुत्वा भगवता-श्रीवीरस्वामिना कथितम् 'हे शक्र ! ये च अतीताः भूतकालीनाः, ये च अनागताः भविष्यत्कालीनाः ये च प्रत्युत्पन्नाःवर्तमानकालीनाः तीर्थकराः सन्ति, ते सर्वेऽपि स्वकेन-निजेन उत्थानकमवलपोय पुरुषकारसराकमेग-तत्र उत्थान-वेष्टाविशेषः, कर्म-चलनादिक्रिया, बलं शरीरनिगोद को आकांक्षा करने वाले, अरे नरक-निगोद के पासे ! किस पयोजन से तू ऐसा पाप कर्म कर रहा है? जो त्रिलोक के नाथ, त्रिलोकवन्दित, त्रिलोक के प्रमोदकारी, त्रिलोक के कल्याणकारी भगवान् महावीर स्वामी को उपसर्ग करता है?' इस प्रकार कह कर इन्द्र, गुवाल को तर्जन करने, ताड़न करने और मारने को उद्यत हुए।
. यह देख कर दया के सागर भगवान् श्रीवीरस्वामीने शक्र देवेन्द्र देवराज को रोक दिया। तब वह शक्र देवेन्द्र देवराज वीर भगवान् से इस प्रकार वचन बोले--स्वामिन् ! देवानुपिय को अर्थात् आप को आगे भी अनेक कष्ट-परीषह और उपसर्ग (परीषद शीत, उष्ण आदि, उपसर्ग देवादिकृत कष्ट) आएँगे। मैं उनका प्रतीकार करने के लिए देवानुपिय के पास रहता हूँ।
तब शकेन्द्र के वचन सुनकर भगवान महावीर स्वामोने कहा-'हे शक! जो अतीतकालीन, भविष्यत्कालीन और वर्तमानकालीन तीर्थकर हैं, वे सभी आने ही उत्थान (चेष्टाविशेष), कर्म (चलना आदि બીજું કંઈ કંઈ કરી શકવાને જરા પણ સમર્થ નથી એવું ભગવાને પિતાના અનન્ય ભક્ત ને સમજાવ્યું ત્યારે તેણે પિતાની ભૂલ અને ગેરસમજણ કબૂલ કરી ભગવાનની માફી માંગી પિતાના સ્થાને પાછા ફર્યા. ભગવાને શક્રેન્દ્રને બળ-વીર્યના જે જે પ્રકારે બતાવ્યાં તેના પ્રકારે પાંચ છે. તેમાં “ઉત્થાન એટલે કેઈ પણ પ્રકારની
गोपताडनोधतेन्द्राय भगवत्कृतो निषेधः। ॥सू०८२॥
॥१७॥
Jain Education international
For Private & Personal Use Only
alww.jainelibrary.org