________________
श्रीकल्प
मूत्रे ॥१६॥
मञ्जरी
टीका
गणवारिया।
मुलम्-जया णं समणे भगवं महावीरे खत्तियकुंडग्गामाओ निग्गच्छित्ता कुम्मारगामस्स समी समणुपत्ते, तया णं मरो अथमित्रो, सूरे अत्थमिए साहूणं विहरणं अकप्पणिज्जति कटु भयवं गामासन्नतरुयले बारसपोरिमिए काउसग्गे ठिए । भगवं य जाव जीवं परीसह सहणसीले आसि, अओ इंददिण्णेण देवदूसेण वि वत्थेण भगवया हेमंते वि सरीरं नो पिहियं । इंददिष्ण देवदूसं वत्थं जं भगवया धरियं तं 'सव्वतित्थयराणं इमो कप्पो' त्ति कटु धरियं ।
अभिणिक्खमणसमए जं भगवओ सरीरं मुगंधिदव्वेण चंदणेण य चचियं आसि, तग्गंधलुद्धा मुद्धा सुगंधप्पिया भमरपिवीलियाइजंतुणो साहियं चाउम्मासं जाव पहुसरीरं ओलग्गिय ओलग्गिय मंसं रुहिरंच चोसीअ, परं भगवया णो ते णिवारिया।
तओ पच्छा बीए दिवसे कोऽवि गोवो बलिबद्दे पहुसमीवे ठविय पहुं कहीअ-'हे भिक्खू ! इमे मे बलिदा रक्वणिजा, न कहिपि गच्छिज' त्ति-कहिय सो गोवो भोयणपाणई णियगिहे गओ । भुत्तपीओ सो पहुपासे आगमिय बलिवद्दे अदणं तेसि गवेसणाए अहोरतं वर्ण वणं भमी। एवं गवेसणाए जया नो लद्धा बलिवदा तया सो पहुसमीवे आगच्छइ। तत्थ चरियतणे तित्ते ठिए बलिवहे पासइ । तए णं से गोवे आसुरत्ते मिसमिसेमाणे पहुमेवं कही
“रे भिक्खू ! किं मम बलिबद्दे संगोविय मए सह हासं करेसि ? मुंजाहि एयस्स फलं" ति कहिय जाव भय तज्जेउं तालेउं च समुज्जयइ ताव दिवि सक्कस्स आसणं चलइ। तए णं से सके देविंदे देवराया ओहिणा भगवओ उवसग्गं आभोगिय मणुस्सलोए हव्वमागमिय तं गोवं एवं वयासी-"हं भो! गोवा ! अपत्थियपत्थया! दुरंतपंतलक्खणा! हीणपुण्ण ! चाउद्दसिया! सिरिहिरिधिइकित्तिपरिवज्जिया! अधम्मकामया! अपुण्णकामया! नरयनिगोयकामया! अधम्मकंखिया! अधम्मपिवासिया! अपुण्णकंखिया! अपुण्णपिवासिया! नरयनिगोयकंखिया! नरयनिगोयपिवासिया! किमट एरिसं पावकम्म करिसि ? जं तिलोयनाहं तिलोयवंदियं तिलोयमुहयरं तिलोयहियकर भगवं उवसग्गे सि'-त्ति कटुतं तजिउ तालिउंहणि उं उवाकमी। तं दहें करुणावरुणालए भगवं सकं देविंदं देवरायं पडिसेही। तए णं से सके देविदे देवराया पहुं एवं वयासी-"पहू ! देवाणुप्पियाणं आगेवि बहवे दुस्सहा परीसहोवसग्गा आवडिस्संति, अओऽहं ते निवारिउं तुम्हाणं अंतिए चिट्ठामि । सकिंदस्स तं वयणं सोचा भगवया कहियं-" सका! जे य अईया, जे य अणागया, जे य पडुप्पण्णा तित्थयरा ते सव्वेवि सएण उट्ठाण-कम्म-बल-वीरिय-पुरिसकार-परक्कमेणं कम्माई खवेंति असहेजा चेव विहरंति, नो णं देवा
भगवतो गोपकृतो.
पसर्ग वर्णनम् । सू०८॥
॥१६॥
Jain Education
S
tional
For Private & Personal Use Only
www.jainelibrary.org