________________
श्रीकल्पसूत्रे ॥१५७॥
otion भवतस्त
म.प्र. शा
सर्वेषु कार्येषु च वीर-वीर - त्यामन्त्रणादर्शनतस्तवाऽऽयें ! | प्रेमप्रकृष्टया अभनाम मोदं निराश्रयाः कम् अथ आश्रयामः ||२|| अतिप्रियं बान्धव । दर्शनं ते, सुखाञ्जनं भावि कदाऽस्माकमक्ष्णाम् ।
नीरागचित्तोपि कदाथ श्रस्मान्, स्मरिष्यसि सर्वगुणाभिराम ! ||३|| " इत्येवं भूयोभूयो विलपतां तेषां सर्वेषामक्षितो मौक्तिकमालेव स्फाराऽश्रुधारा निस्यन्दितुमुपाक्रमत । तथा सव्वेसु कज्जेसु य वीर-वीरे, चामंतणादंसणओ तवज्ज ! | पेपट्टी भजीअ मोयं, णिरासणा कं अह आसयामो ॥ २ ॥ अइष्वियं बंधव ! दंसणं ते, सुहंजणं भावि कयऽम्ह अक्खिणं । नीरागचित्तोऽवि कथाह अम्हे, सरिस्ससी सव्वगुणाभिरामा ॥ ३ ॥ इति । आर्य! सभी कार्यों मे 'हे वीर, हे वीर' इस प्रकार तुम्हें संबोधित करके, तुम्हारे दर्शन करके तुम्हारे प्रेम की प्रकृष्टता से आनन्द भोगते थे। मगर आज हम निराधार हो गये। अब किसका आश्रय लेंगे || २ ||
हे बन्धु ! मेरे नेत्रों के लिए सुखद अंजन के समान तथा अत्यन्त मिय तुम्हारा दर्शन अब कब होगा ? सर्वगुणाभिराम ! तुम विरक्तचित्त होकर भी कब हमें स्मरण करोगे ? ॥३॥ सन्वेसु कज्जेमु य वीर-वीरे-श्रामंतणादंसणओ तवऽज्ज ! । पेमपट्टी भजी मोयं, णिरासया कं अह आसयामो ॥ २ ॥
इप्पियं बंधव ! दंसणं ते, सुहं जणं भावि कयऽम्ह अक्खिणं ।
नीराग चित्तोऽवि कयाह अम्हे सरिस्ससी सव्वगुणाभिरामा " ॥ ३ ॥ इति.
હું આ ! દરેક કામમાં “હે વીર! હું વીર ! ” કરીને તમને પાકારતા અને તમારાં દર્શન કરીને તમારા પ્રેમની પ્રકૃષ્ટતાથી અમે આનંદના અનુભવ કરતા હતા, પણ આજે અમેા નિરાધાર થતાં હવે કાના આશ્રય લઇએ ? (૨) *‘ હું બન્ધુ ! મારા નેત્રોના સુખકારી અંજન સમાન, તથા ઘણા પ્રિય એવા તારા દર્શન હવે મને કયારે થશે ? હે સર્વાંગુણાભિરામ! તમે તા હવે વિરક્ત ચિત્તવાળા થયા છે, છતાં કાઇક દહાડો તો અમાને યાદ તા अशाने ? उमारे ४२श ? (3)
Jain Education International
For Private & Personal Use Only
STATE NAATE
कल्प
मञ्जरी टीका
प्रभुविरहे नन्दिवर्ध
नादीनां विलापवर्णनम् ।
॥सू०७९॥
॥१५७॥
www.jainelibrary.org