SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प. मुत्रे कल्पमञ्जरी टीका प्रभुवियोगविधुरो नरवरो राजा-नन्दिवर्धनः प्रभु श्रीवर्धमानस्वामिनं चेतसा-हृदयेन चिन्तयन् स्मरन् कथयति “यत्र च सर्वत्र वामेवाऽऽलोकयाम्बहम् । वियुक्तोऽसोति वीर त्वं, दुःखादेवानुमीयते" ॥१॥ इति । एवं विलपन् नन्दिवर्धनो राजा ततः ज्ञातपण्डवनात् स्वनिशान्तं-निजगृहं प्रस्थितःप्रयातः॥मू०७९॥ ॥१५५॥ मूलम्-तत्थ णंदिवद्धणेण वुत्तं-हे वीर! अम्हे तं विणा सुण्ण वर्ण विव पिउकाणणं विव भयजणणं भवणं कहं गमिस्सामो १ । हवंति य एत्थ सिलोगा । तए विणा वीर ! कहं वयामो, गिहेऽहुणा सुण्णवणोवमाणे। गोट्ठीसुहं केण सहायरामो, भोक्खामहे केण सहाऽह बंधू ! ॥१॥ सव्वेसु कजेसु य वीर-वीरे-चामंतणाईसणो तवज्ज!। पेमप्पकिडीइ भजीअ मोयं, गिराऽऽसया कं अह आसयामो ॥२॥ भगवान् के विरह से दुःखी नन्दिवर्धन राजा श्रीवर्धमान स्वामी को हृदय से स्मरण करते हुए कहते हैं .. “यत्र तत्र च सर्वत्र, त्वामेवाऽऽलोकयाम्यहम् । वियुक्तोऽसीति वीर ! त्वं, दुःखादेवानुमीयते "॥१" ___अर्थात्-हे भ्राता! में जहां तहां सब जगह तेरेको ही देखता हूँ, अतः कौन कहता है कि तेरा वियोग हुआ है, मुझे तो चारों ओर तूं ही तूं दिखाई दे रहा है परंतु हे वीर ! जब अंतर में दुःख होता है तब और अनुमान करता हूँ कि तेरा वियोग हो गया है। इस प्रकार मनहीमन बोलते हुए नन्दिवर्धन राजा ज्ञातखण्ड उद्यान से अपने भवन की ओर रवाना हुए सू०७९।। મુક્ત ન હતું. પ્રભુ તે ગયા. હવે રડે શો ફાયદો ? એમ વિચારી ભારે હૈયે નંદિવર્ધન રાજા એમ કહેવા લાગ્યા કે “यत्र तत्र च सर्वत्र, त्वामेवाऽऽलोकयाम्यहम् । । वियुक्तोऽसीति वीर ! त्वं, दुःखादेवानुमीयतें" ॥१॥ અર્થાતુન્હે ભાઈ હું જ્યાં ત્યાં બધી જગાએ તને જ જોઉં છું. તો પછી કોણ કહે કે તારે વિગ થયે છે, મને તો ચારે તરફ તૂ જ તૂ દેખાઈ રહ્યો છે, પણ હે વીર ! જ્યારે અંતરમાં દુઃખ થાય છે ત્યારે અનુમાન કર્યું IS છું કે તારો વિયોગ થઈ ગયો છે. આ પ્રમાણે મનમાં ને મનમાં બોલતા નદિવર્ધન રાજાએ જ્ઞાતખંડ ઉદ્યાનમાંથી पाताना भवननी त२५ खi मर्या. (सू०७८) प्रभुविरहे नन्दिवर्धनादीनां विलापवर्णनम् । सू०७९॥ ॥१५५॥ Jain Education alational - For Private & Personal Use Only SAww.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy