________________
श्रोकल्प सूत्रे ॥१३७॥
UNCATEG
टीका--' तए णं ते मणुया' इत्यादि - ततः खलु ते= पूर्वोक्ताः मनुजाः सुरेन्द्राः असुरकुमारेन्द्रों नागकुमारेन्द्रौ सुपर्णकुमारेन्द्रौ च तां श्रीवीराधिष्ठितां शिविकाम् उद्वहन्तः स्कन्धोपरि धारयन्तः - स्थापयन्तः उत्तरक्षत्रियकुण्डपुर नगरस्य मध्यमध्येन निर्गच्छन्ति = निःसरन्ति, निर्गत्य = निःसृत्य यत्रैव तस्मिन्नेव स्थाने ज्ञातषण्डम्—तदाख्यम् उद्यानम् - अस्ति तत्रैव तस्मिन्नेव स्थाने उपागच्छन्ति, उपागम्य - ईषद्रत्रिप्रमाणम् - हस्तप्रमाणात् किंच्चिन्यूनं यथास्यात्तथा तथा शिविकया ' अच्छोपषेण'-अस्पृष्टे = असंलग्ने भूमिभागे = पृथ्वीभागे सति शनैः शनैः मन्दं मन्दं पुरुषसहस्रवाहिनीं तां चन्द्रप्रभां शिविकां स्थापयन्ति, ततः = शिबिकास्थापनानन्तरं खलु श्रमणो भगवान महावीरः तस्याः शिविकाया - शिविकामध्यात् शनैः शनैः प्रत्यवतरति मत्यवतीर्य सिंहासनवरे - श्रेष्ठसिंहासने पूर्वाभिमुखः सन् सन्निषण्णः उपपिष्टः । तत् पश्चात् भगवान् = श्रीवीरप्रभु उत्तर
और भगवान के आभरणों तथा अलंकारों को हंस के समान उजले वस्त्र में ले लिये ॥ ०७७ ॥ टीका का अर्थ - तत्पश्चात् वे मनुष्य, सुरेन्द्र, दोनों असुरकुमारेन्द्र, दोनों नागकुमारेन्द्र, एवं दोनों सुपर्णकुमारेन्द्र श्रीवीर भगवान् द्वारा आश्रित पालकी को वहन करते - कंधों पर धारण करते हुए उत्तरक्षत्रियकुण्डपुर नगर के बीचोंबीच होकर निकले । निकल कर जहाँ ज्ञातखण्ड नामक उद्यान था, वहीं आये। आकरके एक हाथ से कुछ कम ऊपर-अधर में, धीरे-धीरे, उस पुरुषसहस्रवाहिनी (हजार पुरुषों द्वारा वहन करने योग्य) चन्द्रप्रभा पालकी को ठहराया। तदनन्तर श्रमण भगवान् महावीर उस शिविका में से धीरे-धीरे उतरे। उतर कर श्रेष्ठ सिंहासन पर पूर्व दिशा में मुख करके विराजमान हुए ।
આષણાને હુંસની પાંખ સમાન સફેદ ખાસ્તા જેવા ઉજળા વસ્ત્રમાં ઝીલી લીધાં. (૦૭૭)
ટીકાના અ—પ્રભુની પાલખીને ઉપાડવી એ પણ એક અહેાભાગ્ય છે; એમ માની દેવ-મનુષ્યેા હર્ષોન્મત્ત ખની તેને પેાતાના ખભે ઉચકતા હતા તે ભારે વજનવાળી પાલખીને, પોતાની કાંધ ઉપર લઇને, શહેરના મધ્ય ભાગમાંથી સરઘસ રૂપે લઈ જતા હતા તે વખતનું દૃશ્ય અનુપમ અને અલૌકિક હતું. પાલખીને ત્યાંના ‘જ્ઞાતખંડ' નામના ઉદ્યાનમાં લઈ જવામાં આવી.
ભગવાન તા સ્વયં બુદ્ધ હતાં; તેથી તેમને કઇ ગુરુની સમીપે દીક્ષા લેવાની જરૂર ન હતી, તેથી પોતે જાતે પાલખીમાંથી નીચે ઉતરી પૂર્વ દિશાના મુખે રહેલાં સિંહાસન ઉપર બેઠાં.
For Private & Personal Use Only
Jain Education national
कल्प
मञ्जरी
टीका
भगवत शिबिका
द्वारा ज्ञात
खण्डोधाने
गर्मनम् ।
॥सू०७७॥
॥१३७॥
www.jainelibrary.org