________________
श्रीकल्प
सूत्रे
॥१३५॥
बलीन्द्रौ, नागकुमारेन्द्रौ-धरणभूतानन्देन्द्रौ, सुपर्णकुमारेन्द्रौ वेणुदेववेणुदालिनामानौ च, एते षद् भवनपतीन्द्राः, तेऽमी क्रमेण उदवहन्ति। तत्र-शिविकामुहित्सु सुरेन्द्रा-मुरकुमारेन्द्र-नागकुमारेन्द्र-सुपर्णकुमारेन्द्रेषु मध्ये सुराः तांश्रीवीराधिष्ठितां शिविकांपूर्वदिशि-पूर्वदिग्भागावच्छेदेनोद्वहन्तीत्युत्तरेण सम्बन्धः, नागकुमारेन्द्रौ-धरणभूतानन्देन्द्रौ, दक्षिणस्यां दिशि-दक्षिणदिग्भागावच्छेदेन तां शिविकामुद्वहतः, असुरकुमारेन्द्रौ-चमरवलीन्द्रौ अपरदिशि= पश्चिमदिग्भागावच्छेदेन तामुहितः, सुपर्णकुमारेन्द्रौ-वेणुदेव-वेणुदालिनामानौ उत्तरदिशि उत्तरदिग्भागावच्छेदेनोद्वहतः ।। मू०७६॥
मूलम् -तए णं ते मणुया सुरिंदा असुरकुमारिंदा णागकुमारिंदा सुवण्णकुमारिंदा य तं सिवियं उन्त्रहमाणा उत्तरखत्तियकुंडपुरसंनिवेसस्स मझमझेण निम्गच्छत्ति निग्गच्छिता जेणेव गायसंडे उज्जाणे तेणेव उवा गच्छंति, उवागच्छिता ईसिरयणिप्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं सणियं पुरिससहस्सवाहिणि चंदप्पहं सिवियं ठति । तए णं समणे भगवं महावीरे ताओ सिवियाओ सणियं२ पच्चोयरइ, पच्चोयरिचा सीहासणवरे पुब्वाभिमुहे संनिसण्णे। तो पच्छा उत्तरपुरस्थिमे दिसीभाए उवागच्छइ, उआगच्छित्ता हारद्धहाराइयं सवालंकार ओमुयइ ।
तए णं वेसमणेदेवे जंतुवायपडिए समणस्स भगवत्री महावीरस्स हंसलक्खणे सेयवस्थे आभरणालंकाराई पडिच्छइ ॥ सू०७७॥ धरण और भूतानन्द नामक नागकुमारेन्द्र, वेणुदेव और वेणुदालि नामक सुपर्णकुमारेन्द्र-ये छह भवनपतियों के इन्द्र क्रमशः वहन करने लगे। शिविका को वहन करने वाले सुरेन्द्रों, असुरेन्द्रों, नागकुमारेन्द्रों तथा सुपर्णकुमारेन्द्रों में से सुरेन्द्र सौधर्मादि उस वीराधिष्ठित शिविका को पूर्व दिशा की तरफ से वहन किये, भूतानन्द नामक नागकुमारेन्द्रो पश्चिम दिशा की तरफ से, धरण और असुरेन्द्र चमर बलि दक्षिण की तरफ से वहन किये भौर वेणुदेव तथा वेणुदालि नामक दोनों सुपर्णकुमारेन्द्र उत्तर की ओर से ।। सू०७६॥ અને જૂતાનંદ નામના નાગકુમારે, વેણુદેવ અને વેઢાલિ નામના સુપર્ણકુમારેન્દ્રએ છ ભવનપતિએનાં ઈન્દ્ર ક્રમશઃ વહન કરવા લાગ્યાં. પાલખીને ઉપાડનાર સુરેન્દ્રો, અસુરેન્દ્રોનાગકુમારેન્દ્રો, તથા સુપર્ણકુમારેન્દ્રોમાંથી સુરેન્દ્ર પ્રભુની તે પાલખીને પૂર્વ દિશા તરફથી ઉપાડી નાગકુમારેલ્વે પશ્ચિમ દિશાની તરફથી, ધરણુ અને તાનંદ નામના
અસુરકુમારેન્દ્ર દક્ષિણ તરફથી અને વેણદેવ તથા વેદાપિ નામના અને સુપર્ણકમારેન્દ્ર ઉત્તરની તરફથી પ્રભુની ___पानी 6sी. ॥७॥
व सुरेन्द्रादी
नां पूर्वादिदिक्क्रमेणशिविकावहनम्। सू०७६॥
॥१३५॥
Jain Educatio P
ational
For Private & Personal Use Only
ouww.jainelibrary.org