________________
Hamarewangarogamaranews
श्रोफत्य
कल्पमञ्जरी टीका
॥१३३॥
गादिनानाविधचित्रचित्रितांहस्स्यश्वादिबहुपकारकचित्रसहितां, हाराहारादिभूषणभूषिताम्, तत्रहारबाट दशसरिकः, अहार: नवसरिकस्तदादिभिभूषणः भूषितांशोभिवाम् , मुक्ताफल-प्रकर-जालविवर्धमानशोभां मुक्ताफलानि-मौकिकानि, तेषां प्रकरा:-समूहाः, तेषां यानि जालानिगवाक्षास्तैः विवर्धमाना वृद्धि प्रामवती शोभा यस्यास्ताम् , तथा-भाडदनीयाम्-चिताहादिनीम् प्रहादनीयाम्भकर्षेण मनामसादिनीम्, इहोभयत्र बाहुलकात् कर्तरि अनोयत्ययः, तथा-मकृतभक्तिचित्राम्-गौः कमलैः कृता-विरचिता या भक्ति:-रचना तया चित्राम् अदभुतां, तथा-नानाविधरत्नमणिमयूखशिखाविचित्राम-नानाविधा: अनेकप्रकाराः ये रत्नमणयःरत्नानि तनादीनि, मगयो-बैडूर्यादयः, तेषां ये मयूखाः-किरणाः, तेषां या शिखा-दीप्तिः, तया विचित्राम्= विचित्रवर्गाम्, तथा-जानावर्गवण्टापताकाररिमण्डिताग्रशिखराम्-नानावर्णाः अनेकवर्णा या घण्टा: पताकाच, ताभिः परिमण्डित-भुशोभितम् अशिखरं-शिखरामभागो यस्यास्ताम् , मध्यस्थितसपादपीठसिंहासनां-मध्येस्थितं सपादपीठं पादपीठसहित सिंहासनं यस्यास्ताम्-ताशीम् एका महतों पुरुषसहस्रवाहिनींसहस्रसंख्यपुरुषवहनीयाम, इह बाहुलका कर्मणि णिनिपत्ययः, चन्द्रप्रभां-तन्नाम्नी शिविकां विकरोति वैक्रियशक्त्योत्पादयति, विकृत्यनिर्माण किया। वह पालकी कैसी थी, सो कहते हैं-हाथी घोड़े आदि के बहुत प्रकार के चित्रों से युक्त थी। हार (अठारह लड़ों का), अशार (नौ लड़ों का) आदि भूषणों से भूषित थी। मोतियों के समूहों के जालो (गवासों) से उसकी शोभा बढ़ रही थी। चित्त में आनन्द उत्पन्न करने वाली और अतिशय मानसिक आहाद उत्पन्न करने वाली थी। कमलों द्वारा की गई से अनुपम थी। अनेक प्रकार के कर्केतन आदि रनों तथा वड़र्य आदि मणियों की किरणों की दीप्ति से जगमगा रही थी। विविध रंगों के घंटाओं और पताकाओं से उसके शिखर का अग्रभाग सुशोभित था। उसके बीच में पादपीठ सहित सिंहासन रखा था। इस प्रकार की एक बड़ी हजार पुरुषों द्वारा वहन करने योग्य चन्द्रप्रभा नाम की પાલખી કેવી હતી તે કહે છે-તે હાથી, ઘડા આદિ ઘણાં પ્રકારનાં પ્રતીકેવાળી હતી. અઢારસો હાર અદ્ધાર નવસરો હાર આદિ આભૂષણથી શોભાયમાન હતી. મતીઓના સમૂહથી તેના ગેખની શોભા ખૂબ વૃદ્ધિ પામતી હતી. ચિત્તમાં આનંદ ઉત્પન્ન કરનારી અને અતિશય માનસિક આહૂલાદ ઉત્પન્ન કરનારી હતી. કમળો વડે કરવામાં આવેલ રચના વડે તે અનુપમ લાગતી હતી. અનેક પ્રકારનાં કકેતન, આદિ રને તથા વહૂર્ય આદિ મણીઓનાં
કિરણનાં તેજથી ઝગમગી રહી હતી. વિવિધ રંગનાં ઘંટ અને પતાકાઓથી તેના શિખરને અગ્રભાગ શુભિત હતે. =ા તેની વચ્ચે પાપીઠ સાથેનું સિંહાસન ગોવેલું હતું. આવી એક હજાર પુરુષો વડે ઉચકી શકાય તેવી ચન્દ્રપ્રભા
भगवतः शिविका वर्णनम्। ॥सू०७६॥
॥१३३॥
CN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.