________________
कल्प
मञ्जरी
टीका
भगवती
र परिवारैः परिजनैः परिवृताः-संवेष्टिताः सन्तः सईयाहिं सईयाहि स्वकीयाभिः स्वकीयाभिः ऋद्धिभिः= विमानादि को सम्पत्तिभिः सह समागताः । तस्मिन् समये यथान्येन प्रकारेण कुसुमितं पुष्पितं वनषण्डं, तथा-शरकाले=
शरहतुसमये यथा पद्मसर: पद्मसरोवरः पद्मभरण-पद्मसमृहेनः यथा वा-सिद्धार्थवनसर्षपवनं, कर्णिकारवनश्रीकल्पसूत्रे
टुमोत्पलवनं ' कठचम्पा' इति ख्यातस्य वनं, चम्पकवनं वा कुसुमसमूहेन-पुष्पसमूहेन शोभते तथा तेन प्रकारेण ॥१२८॥ गगनतलम् आकाशमण्डलं सुरगणैः देवसमूहैः शोभते ।।०७५॥
मूलम्-तए णं ते चउसट्ठी वि इंदा देवा य देवीओ य वरपडहभेरिझल्लरिसंखेहि सयसहस्सेहिं तूरेहि तयवितयघणझुसिरेहि चउबिहेहि आउज्जेहि य वजमाणेहिं आणगसएहिं पट्टिजमाणेहिं सवदिव्वतुडियसद्दनिनाएणं महग रवेणं महईए विभूईए महया य डिययोल्लासेणं महं तित्थयरनिक्खमणमहं करिउमारभिंसु, तजहा
सके देविंदे देवराया करितुरगाइनाणाविहचित्तचित्तियं हारदहाराइभूसणभूसियं मुत्ताहलपयरजालविवद्ध माणसोह, आल्हायगिज पल्हायणिज पउमकयभत्तिचित्तं नाणाविहरयणमणिमऊखसिहाविचित्तं णाणावण्णघंटापडागपरिमंडियग्गसिहरं मज्झट्रियसपायपीढसीहासणं एग महं पुरिससहस्सवाहिणि चंदप्पहं सिबियं विउव्वइ, विउवित्ता जेणेव समणे भय महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता परिहियबहुमुल्लाभरणखोमयवत्थं भगवं तित्थयरं सिबियाए निसियावेइ ।
तए णं सकीसाणा दोवि इंदा दोहिं पासेहिं मणिरयणवइयदंडाहिँ चामराहिं भगवं वीयंति ।
तए णं तं सिवियं पुच्वं पुलइयरोमकूवा हरिसवसविसप्पमाणहियया मणुस्सा उन्नति, पच्छा असुरिंदा सुरिंदा णागिंदा सुवष्णिदा य उव्वहति । तत्य तं सिबियं पुन्वदिसाए मुरिंदा, दाहिणाए दिसाए नागिंदा, पच्छिमदिसाए असुरकुमारिंदा उत्तरदिसाए सुवष्णकुमारिंदा उन्बहंति । मू०७६।। । अपनी विमान आदि विभूति के साथ आये । उस समय जैसे पुष्पित वनपंड तथा शरदऋतु में कमलयुक्त सरोवर अथवा सरसों का वन, कनेर का वन एवं चम्पा का वन पुष्पों के समूह से शोभित होता है उसी प्रकार आकाशमंडल सुरसमूहों से शोभायमान हुआ । मू०७५ ॥
ભરપૂર અને વ્યાપ્ત થતાં, તલભાર પણ જગ્યા બાકી રહી ન હતી. આ કારણે તે વખતે આકાશને દેખાવ ૫ણું कार म४६५नीय भने अपनीय sal. (सू०७५)
भनिष्क्रमणे समागतेन्द्रादि
देवानां भर देधीनां च
वर्णनम् ।
॥१२८॥
Jain Education S
onal
For Private & Personal Use Only
Aaw.jainelibrary.org