________________
श्रीकल्प
स्नानं शरीरशोभां च वर्जयन् एषणीयेनाशनादिना शरीरयात्रां निर्वहन् विशुद्धध्यानं ध्यायन् भावमुनिवृत्त्या यथा तथा एक वर्षमगारवासेऽवसत् ।।मू०७४||
टीका--'तेणं कालेणं तेणं सम एणं' इत्यादि। तस्मिन् काले तस्मिन् समये मातापितृदेवलोकगमनकालावसरे श्रमणो भगवान् महावीरस्त्रिज्ञानोपगतः मतिश्रुत्यवधिरूपज्ञानत्रयवान् अम्बापित्रोः मातापित्रोः देवलोकं स्वर्गलोकं गतयोः सतोः समाप्तप्रतिज्ञः पूर्णप्रतिज्ञः सन् अष्टाविंशतिम् अष्टाविंशतिसंख्यानि वर्षाणि अगारमध्ये गृहमध्य उपित्वापासं कृत्वा अभिनिष्क्रमणाभिप्रायः संयमग्रहणाभिलाषुकः अभूत, तत् ज्ञात्वा भगवतः श्रीवीरस्य ज्येष्ठभ्राता नन्दिवर्धनो राजा भगवन्तं श्रीवीरस्वामिनमेवमवादीत-हे भ्रातः! अम्बापित्रोः= मातापित्रोः वियोगदुःख-विरहजनितदुःखम् अद्यापि अद्यपर्यन्तमपि नो विस्मृतम्, तथा-अस्माकं स्वजनपरिजनः
कल्पमञ्जरी
॥१९॥
टीका
पालन करते हुए, स्नान एवं शरीरशोभा न करते हुए, एषणीय अशन आदि से शरीरयात्रा का निर्वाह करते हुए, विशुद्ध ध्यान ध्याते हुए, भावमुनि की वृत्ति से जैसे-तैसे एक वर्ष तक आगारवास में रहे । ॥सू०७४॥
टीका का अर्थ- 'तेणं कालेणं' इत्यादि । उस काल और उस समय में अर्थात् माता-पिता के देवलोक-गमन के समय में मति श्रुत और अवधिज्ञान के धनी श्रमण भगवान महावीर पूर्णपतिज्ञ हो गये, अर्थात उनकी प्रतिज्ञा पूरी हो गई। तब अट्ठाईस वर्ष गृहवास कर के वे संजम ग्रहण करने के अभिलाषी हुए । यह जानकर श्री महावीर के ज्येष्ठ भ्राता नन्दिवर्धन राजा भगवान् वीर स्वामीसे इस
अभिनिष्क्रमणार्थ भगवतो नन्दिवर्धनेन सह संवाद:
તે દરમ્યાન આ પ્રમાણે નિયમોનું પાલન કરવા લાગ્યા. (૧) દરરોજ કાયોત્સર્ગ કરતા. (૨) બ્રહાચર્યનું પાલન કરતા. (૩) શરીરની શોભા વધારવાના ઉપાયોથી દૂર રહેતા. (૪) શરીરના પિષણ પૂરતો જ આહાર લેતા. એ પ્રકાર વિશુદ્ધ ધ્યાન ધરતાં ધરતાં ભાવમુનિ જેવી વૃત્તિને આચરતાં જેમ તેમ એક વર્ષ સુધી અગારવાસમાં (સંસારી५९मi) ह्या. (सू०७४)
सानो भय'तेणं कालेणं' त्याहि. ते जाणे मन त समये , प्रभु महावीरना भाता-पिता દેવલોક પામતાં, મતિ, કૃત અને અવધિજ્ઞાનધારી એવા શ્રમણ ભગવાન મહાવીરની પ્રતિજ્ઞા હવે પૂર્ણ થઈ. આ વીસ
વર્ષ સંસારમાં રહ્યા બાદ તેમને સંયમ લેવાની એટલે કે દીક્ષા લેવાની ભાવના જાગૃત થઈ. જ્યારે પ્રભુ મહાવીરના પર મોટાભાઈ રાજા નન્દિવને આ જાણ્યું ત્યારે તેમણે ભગવાન મહાવીરને ભારે હૈયે કહ્યું –“ભાઈ, વર્ધમાન ! માતા-પિતાના
॥११९॥
Jain Education S
tional
For Private & Personal Use Only
250ww.jainelibrary.org.