________________
श्रीकल्प
सूत्रे ॥११६||
मञ्जरी
टीका
भगवतो मातापित्रोः
श्रमगोपासको प्राकको चापि अभूताम् आस्ताम् । तौ-महावीरस्य मातापितरौ बहनि वर्षाणि श्रमणोपासकपर्यायं श्रावकत्वं पालयित्वा अपश्चिमया सर्वान्तिमया मारणान्तिक्यान्मरणान्तिमसमयभवया संलेखनया जोषणया जोषितशरीरी सन्तौ कालमासे कालं कृत्वा द्वादशे-अच्युते कल्पे देवतया देवत्वेन उपपन्नौ। ततः खलु
कल्पमहाविदेहक्षेत्रे उत्पद्य सेत्स्यतः सिद्धि प्राप्स्यतः ॥९०७३।।
मूलम्-तेणं कालेणं तेग समएणं समणे भगवं महावीरे तिण्णाणोवगए अम्मापिऊहिं देवलोयं गर समाणेहिं समत्तपइण्णे भट्ठावीसं वासाई अगारमज्झे वसित्ता अभिणिक्खमणाभिप्पाए यावि होत्था। तं जाणिय भगवश्री जे माया गंदिवद्धगो राया भयवं एवं वयासो-'हे भायर ! अम्मापिऊणं वियोगदुक्खं अजावे नो विसरियं, नो णं अम्हाणं सयणपरियणो सोगविमुको संजाओ, एयम्मि अवसरम्मि तुब्भे अभिगिक्खमणाभिप्पाया हविय मा मम हिययम्मि खए खारं णिक्खेवेह । पाणप्पियाणं तुम्हाणं विरहो अम्हाणं असज्झो अत्थि । भगवया कहियं-अम्मापिउभइणीभाइसंबंधो अस्स जीवस्स अणंतवारं जाओ, एत्थ नो पडिबंधो काययो-त्ति । णंदिवद्धणेण वुत्तं-भायर ! जंभे कहियं तं सव्वं सच्चं, मम अग्गहेगवि तुम्हेहिं दो वरिसाइं
पावाजाव गिद्दवासे अस्सं वसियव्वं-ति।
SEE पत्यीयतए णं णिच्छयणाणी भयवं नियभाउगो नंदिवद्धणस्स एयमढे सोचा निसम्म एवं वयासी-जइ एवं
श्रावकत्वभवं कहेइ तो दो वरिसाई जाव गिहवासे वसामि, अज्जप्पभिई च णं गिम्मि मज्झ निमित्तं आरंभो समारंभोसस्य मोक्ष्यवा नो करणिजो। साहुवित्तीए अहं चिहिस्सामि । नंदिवद्धगो राया तं पडिच्छइ ।
- माणत्वस्य वे बहुत वर्षों तक श्रमणोपासकपर्याय पालकर सबसे अन्तमें, मरणके समय में होने वाली संलेखनाजोवणा से शरीर को जोपित करके (समाधि-मरण का सेवन करके) कालमास में काल कर के बारहवें अच्युत-नामक कल्प में देव-पर्याय से उत्पन्न हुए । वहाँ से च्यवकर महानिदेह क्षेत्र में उत्पन्न होंगे और मुक्ति प्राप्त करेंगे । ।। ७३ ॥
॥११६॥ વર્ષો સુધી શ્રમણે પાસકપર્યાય પાળીને, છેવટે મરણ ન મયે થનારી લેખના-જેષણથી શરીરને જેષિત કરીને (સમાધિમરણનું સેવન કરીને) કાળમાસમાં કાળ કરીને અશ્રુત-નામના બારમાં કલ્પમાં દેવરૂપે ઉત્પન્ન થયાં. ત્યાંથી આવીને મહાવિદેહ ક્ષેત્રમાં ઉત્પન્ન થશે અને મોક્ષ પ્રાપ્ત કરશે. (સૂ૦૭૩)
च वर्णनम्.
( પી પી પ્રમાનિ
પર
અને ગાય માત
Jain Educatior
a tional
For Private&Personal Use Onh
Haiww.jainelibrary.org.