SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥१॥ Jain Education जैनाचार्य - जैनधर्मदिवाकर-पूज्यश्री - घासीलालजी - महाराज विरचितस्य श्रीकल्पसूत्रस्य संस्कृत-प्राकृतज्ञ - जैनागमनिष्णात- प्रियव्याख्यानिपण्डितमुनिश्रीकन्हैयालालजी - महाराज - विरचितायां कल्पमञ्जरी - व्याख्यायां ational पञ्चमवाचनादि - नवमवाचनान्तो द्वितीयो भागः । मूलम् - जं समयं च णं तिसला खत्तियाणी दारयं पया तं समयं च णं दिव्बुज्जोएणं तेलुकं पयासियं, आगासे देवदुदुहीओ आहयाओ, अंतोमुहुत्तं णारयजीवाणपि दसविह- खित्त-वेयणा परिक्खीणा, अन्नोभवेरं च तेर्सि उवसमियं अघणा सचंदणा कलिय- ललिय-कमल-सिट्टी बुडी जाया। फारा बसुहारा बुट्टा, पण सुहफासणा मंजुला अणुकूला मलयज - उप्पल - सीयला मंदमंदा सोरब्भाणंदा तं दारगं फासिउं विव पत्राया । देवेहिं दसद्धवण्णाई कुसुमाई निवाइयाई, चेलुक्खेवे कए, अंतरा य आगासे 'अहो जम्मं अहो जम्मं' ति घुद्धं । उज्जाणाणि य अकालम्मि चैव सव्वोउय - कुसुम - निहाणाणि संजायाणि । वावी - कूपतडागाइ - जलासएसु जलानि विमलानि जायाणि । जणवए य जणमणा हरिस - पगरिस-वसेण पवनवेगेण सरसि घणरसाविव विसप्पमाणा संजाया । वणवासिणो तुणो जम्मजायाणि वेराणि विहुणिय सहाहारिणो सहविहारिणो य जाया। अंबरमंडलं धाराहरा - डंबर - विदुरं श्रमलं चक्कचिक्कचंचियं जायं । कोइलाइपक्खिणो साल - रसाल - तमालपमुह - साहिसाहासिहावलंबिणो सहयार - सरस - मंजरी रसस्साय - मायो- दंचियपंचमस्सरा मुहरा अनंतगुण-गाम-धाम-पहुललाम- जस-गायग-सूय-मागह- चारण- विडंबिणो महुरं परं कूइउमारभित्था ।। ०५५ ।। For Private & Personal Use Only कल्प मञ्जरी टीका भगवज्जन्मकालवर्णनम् 11211 w.jainelibrary.org.
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy