SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ व र श्रीक-प विरमणस्य ३; असंसक्तवसतिवासभावना (१), स्वीकथाविरतिभावना (२), स्त्रीरूपनिरीक्षणवर्जनभावना (३) पूर्वक्रीडितस्मरणविरतिभावना (४) प्रणीतरसभोजनवर्जनभावना (५) चेति पश्चभावना मैथुनविरमणस्य ४ तथा-श्रोत्रेन्द्रियसंवरभावना (१) चक्षुरिन्द्रियसंवरभावना (२), घ्राणेन्द्रियसंवरभावना (३) जिहेन्द्रियसंवरभावना (४) स्पर्शन्द्रियसंवरभावना (५) चेति पञ्च भावनाः परिग्रहविरमणस्य ५। इत्थं पञ्चविंशतिभावनाः ।।मू०७॥ सप्तमं पर्यायज्येष्ठकल्पमाह मुलम्-कप्पई निग्गंथाणं वा निग्गंथीण वा पज्जायजेठं वंदित्तए वा नमंसित्तए वा सत्कारित्तए वा सम्माणित्तए वा कल्लाणं मंगलं देवयं चेइयं पज्जुवामित्तए वा ॥मू०८॥ कल्पमञ्जरी टीका ४ मैथुनविरमणव्रत की पाँच भावनाएँ-१ असंसक्तवसतिवासभावना-स्त्री, पशु, पण्डक से रहित उपाश्रय में रहने की भावना, २ स्त्रीकथाविरतिभावना, ३ स्त्रीरूपनिरीक्षणवर्जनभावना, ४ पूर्वक्रीडितस्मरणविरमणभावना-पहले की हुई कामक्रीड़ा को स्मरण न करने की भावना, ५ प्रणीतभोजनवर्जनभावना। ५ परिग्रहविरमण वृत की पाँच भावनाएँ-१ श्रोत्रेन्द्रियसंवरभावना २ चक्षु-इन्द्रियसंवरभावना ३ घाणेन्द्रियसंवरभावना ४ जिवेन्द्रियसंवरभावना ५ स्पर्शेन्द्रियसंवरभावना ॥मू०७॥ सातवें पर्यायज्येष्ठ कल्पको कहते हैं--'कप्पइ' इत्यादि । (४) भैथुनविसभामत-240 त'नी पांय भावनामा म प्रमाणे छ-(१) म तपतिवासભાવના–સ્ત્રી-પશુપંડક રહિત ઉપાશ્રય અથવા યથાયોગ્ય જગ્યામાં રહેવાની ભાવના (૨) કથાવિરતિભાવનાઓ આદિની કથા-વાર્તા નહિ કરવા અગર સાંભળવાની શુદ્ધ દષ્ટિવાલી ભાવના (૩) રૂપનિરીક્ષણવજનભાવનાસ્ત્રીનું ૫ વિકારષ્ટિથી નહિ જોવાની ભાવના (ક) પૂર્વકીડિતસ્મરણવિરમણભાવના-ગૃહસ્થવાસમાં કરેલા રતિભાનું વિસ્મરણ કરી નાખવું, એવી ભાવના (૫) પ્રણીતભેજનવનભાવના-કારણ વગર નિતપ્રતિ સરસ ભજન વર્જવાની ભાવના. (५) परिशविरम प्रत, पानी पांय भावनामा मा प्रभाए छ–(१) श्रीन्द्रिय भावना (२) ચક્ષુઈન્દ્રિયસંવભાવના, (૩) ધ્રાણેન્દ્રિયસંવરભાવના. (૪) જીતુવેન્દ્રિયસંવરભાવના, (૫) પશેન્દ્રિયસંવરભાવના સૂત્રો सातभा पर्यायन्ये ४६५ने ४९ छ-'कप्पड़' त्याkिe use only ॥६०॥ S Sw .jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy