SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥५१४॥ Jain Education International निश्शेषितः सर्वथा विनाशितः कर्ममलकलङ्की येन स तथा भवभवान्तराऽऽत्मसंलग्नकर्म परम्परायाः सर्वथोच्छेदक इत्यर्थः, अत एव - अवाप्तशुद्धनिजस्वभावः - अवाप्तः सम्प्राप्तः शुद्धः वास्तविको निजस्वभावो येन स तथाआत्मस्वभावपरिनिष्ठित इत्यर्थः, तथा ऊर्ध्वगतिपरिणामः - ऊर्ध्वो गतिपरिणामो यस्य स तथा सिद्धिगतिपरिणामयुक्त इत्यर्थः, तथा देवमनुष्य तिर्यग् घनघनाघन कृतनानाविधोपसर्ग-वारिधारा-रयाऽप्रतिहतध्यानशिखः - तत्रदेवमनुष्यतिर्यश्च एव घनो निबिडो घनाघनो-मेघः, तत्कृता या नानाविधाः =अनेकप्रकारा उपसर्गवारिधाराः = उपसर्गरूपजलधाराः, तासां यद् रयः= वेगस्तेनापि श्रप्रतिहता - अनुपशान्ता ध्यानशिखा ध्यानरूपा ज्वाला यस्य स तथाभूतः सन् निर्वातस्थानस्थिताग्निशिखेव - निर्वातस्थाने = वातसंचारवर्जिते स्थले योऽग्निस्तस्य या शिखा ज्वाला सेव ऊर्ध्वगामी= ऊर्ध्वगमनशीलो भविष्यतीति | | ०४४॥ ॥ इति तृतीय वाचना ॥ मूलम् - तर णं सा तिसला खत्तियाणी हडतुडा चित्तमाणंदिया करयलपरिग्गहियं सिरसाऽऽवत्तं मत्थए अंजलिं कट्टु एवं वयासी - एवमेयं हरिसवसविसप्पमाणहियया सामी ! तदमेयंसामी ! कर्मों का क्षय हो जाता है। इस ध्यान के द्वारा वह बालक भी आत्मा के शुद्ध स्वरूप को प्राप्त कर लेगा, अर्थात् आत्मा के असली स्वरूप में स्थित हो जायगा । तत्पश्चात् वह सिद्धिगति परिणाम वाला होगा । देव, मनुष्य और तिर्यंच रूपी सवन मेघों के द्वारा की गई अनेक प्रकार के उपसर्गरूपी जलधाराओं के वेग से भी उसके ध्यान की लौ शान्त नहीं होगी। जैसे वायु के संचार से रहित स्थान में स्थापित की हुई अग्नि शिखा ऊपर की और बढ़ती है, उसी प्रकार वह भी ऊर्ध्वगमन शील होगा अर्थात् सिद्ध गतिगामी होगा | | ०४४ ॥ ॥ इति तृतिय वाचना ॥ કર્મોના ક્ષય થઈ જાય છે. આ ધ્યાન વડે તે ખાળક પણ આત્માના શુદ્ધ સ્વરૂપને પ્રાપ્ત કરશે. એટલે કે આત્માના અસલી સ્વરૂપમાં આવી જશે. ત્યારબાદ તે સિદ્ધિગતિ પરિણામવાળે થશે. દેવ, મનુષ્ય અને તિયાઁચ રૂપી સઘન મેઘાના વડે કરાયેલ અનેક પ્રકારના ઉપસર્ગો રૂપી જળ ધારાના વેગથી પણ તેના ધ્યાનની લગની શાન્ત નહી થાય. જેમ વાયુના સંચાર વિનાની જગ્યાએ રાખેલી અગ્નિશિખા ઉપરની બાજુ વધે છે, એજ રીતે તે પણ ઉર્ધ્વગમનશીલ, થશે એટલે કે સિદ્ધગતિગામી થશે. (સ્૦૪૪) ઇતિ તૃતિય વાચના For Private & Personal Use Only कल्प मञ्जरी टीका निर्धूमाग्निस्वनफलम्. ॥५१४॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy