SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥५०३॥ Jain Educatio प्रकाशवत् विमलं निष्कलङ्कं यद् यशस्तस्य धरः = धारकः स्याद्वादभङ्गतरङ्गनिरूपकः -- स्याद्वादस्य ये भङ्गाः = प्रकारास्त एव तरङ्गास्तेषां निरूपकः = प्रवर्तकः, विविधनयकल्लोलललितभङ्गजालान्तरालश्रुतधर्मसलिलसंभृतः - विविधाः asara area एवं कल्लोला : = महातरङ्गास्तैर्ललितं = सुन्दरं यत् तरङ्गसदृशानां भङ्गजालानाम् अन्तरालं= मध्यभागस्तद् विद्यते यत्र तादृश यत् श्रुतधमरूपं सलिलं तेन संभृतः = परिपूर्णः, तथा - विविध विमलभावनानदीसंगमसंजातसमुदयसमर्जितगुणसमृद्धमवचनप्ररूपकः - विविधा या विमलभावना : = श्रनित्यत्वाशरणत्वादिभावनास्ता एव नद्यस्तासां यः संगमस्तेन संजातो यः समुदयः दृद्धिस्तेन समर्जिता ये गुणाः क्षान्त्यादिप्रदायकत्वगुणास्तैः समृद्धं=समृद्धिमत् यत् प्रवचनं = प्रवचनरूपं जलं तस्य प्ररूपकः = प्रदर्शक : - उपदेष्टा, तथा-सकलजनहितविधायकस्वेन= सकललोकानां जन्मजरामरणदुःखविनाशरूप हितकारित्वेन हेतुना न्यक्कृतपीयूष हितामितगुणगणाभिराममधुरातिमधुरगिरा न्यक्कृतं = तिरस्कृतं पीयूषम् = अमृतं यया तादृशी हितामितगुणगणाभिरामा = हितामित गुणगणालङ्कृता मधुरातिमधुरा च या गीः = वाणी तया सम्पन्नो = युक्तश्च भविष्यतीति ॥ ४१ ॥ १२ - देवविमाणसुमिणफलं मूलम् — देवविमाणदंसणेणं समवसरण रूवदव्वइड्डिसंपन्नी केवलणाणाभावइड्डिसपन्नो जगआलंवणभूओ होगा । अनेक प्रकार के नयरूपी महातरंगों से सुन्दर भंगजाल जिसके मध्य में स्थित हैं, ऐसे श्रुतधर्मरूपी जल से भरा हुआ होगा । अनित्यता- अशरणता आदि भावनारूपी नदियों के कारण उत्पन्न हुई वृद्धि से प्राप्त होने वाले क्षमाप्रदायकत्व आदि गुणों से युक्त प्रवचनरूपी जल का प्रदर्शक होगा। समस्त जनों के, जन्म, जरा, मरण के दुःखों के विनाश रूप हित का कर्त्ता होने से वह अमृत को भी मात करने वाली, fea एवं अपरिमित गुणों के समुदाय से युक्त, मधुर-अतिमधुर वाणी से विभूषित होगा ||सू० ४१|| માન અને નિષ્કલંક યશના ધારક થશે. સ્યાદ્વાદના ભંગરૂપી તરંગાના પ્રવતક થશે. અનેક પ્રકારના નયરૂપી મહાતર ગાથી સુંદર લ’ગજાળ જેના મધ્યમાં રહેલ છે, એવા શ્રુતધ રૂપી જળથી ભરેલા થશે. અનિત્યતા, અશરણુતા આદિ ભાવનારૂપી નદીઓના સંગમને કારણે ઉત્પન્ન થયેલ વૃદ્ધિથી પ્રાપ્ત થનારા ક્ષમા-પ્રદાન ભાદિ ગુણાવાળા પ્રવચન-રૂપી જળને પ્રદશક થશે. સમગ્ર લેાકેાના, જન્મ, જરા, મરણના દુઃખાના વિનાશરૂપ-હિતકર્તા હેાવાથી તે અમૃતને પણ મહાત કરનારી, હિત અને અપરિમિત ગુણ્ણાના સમૂહવાળી, મધુર-અતિમધુર વાણીથી વિભૂષિત થશે. (सू० ४१) For Private & Personal Use Only 好的 कल्प मञ्जरी टीका क्षीरसागर स्वमफलम्. ||५०३|| Best www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy