SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ श्रीवल्प सूत्रे ॥४४४॥ मद्गुराः शालाः शकुला राजीवा रोहिताश्च आदौ येषां ते तथाभूता मीना मत्स्याः, मकराः, ग्राहाः, शिशुमाराः, कमठा:-कच्छपाः प्रभृतयो ये जलचरा जलचरजीवास्तेषां यो निकरः समृहस्तेन परिपीयमानं पानीयंजलं यस्य तम्, तथा तरलतर-तरङ्ग-तरङ्गितं- तरलतराः अतिचपलाः ये तरङ्गाः तेः तरङ्गितंचञ्चलं, तथाकडार-हल्लक-कुवलये-दीवर-कैरव-पुण्डरीक-कोकनद-परमसुषमा-सुषमितं-तत्र-कहाराणि-श्वेतसौगन्धिकपुष्पविशेषाः, हल्लकानि-रक्तवर्णत्रिकालविकासिपुष्पविशेषाः, कुवलयानि-चन्द्रविकासीनि कमलानि, इन्दीवराणि= चन्द्रविकासीनि नीलकमलानि, कैरवाणि-श्वेतवर्णानि चन्द्रविकासीनि कमलपुष्पाणि, पुण्डरीकाणि-श्वेतकमलानि, कोकनदानि-रक्तकुमुदानि रक्तकमलानि च तेषां या परमसुषमा अत्यधिकशोभा तया सुषमितं-मुशोभितम्, तथाअरुणारुण-किरण-स्फुरणो-निद्र-कमल-किञ्जल्क-निःस्यन्दमान-सुरभितम-पराग-सञ्जाते-पत्पीतरक्त-तोयम्अरुणः सूर्यः तस्य ये अरुणाः रक्ताः किरणाः तेषां स्फुरणेन-पसारेण उनिद्राणि प्रफुल्लानि यानि कमलानि तेषां ये किञ्जल्का केसराः तेभ्यो निःस्यन्दमान:-क्षरन् यः सुरभितमः अतिसुगन्धियुक्तः परागः पुष्परजः तद्रपो यो रागः रञ्जनद्रव्यं तेन संजात निष्पन्नम् ईषत् किश्चित् पीतं रक्त-रक्तवर्ण तोयं जलं यस्य तम्, तथाग्राह, शिशुमार, कछुए आदि-आदि जलचर जीवों का समूह उस सरोवर का पानी पी रहा था। वह अत्यन्त चपल तरंगों से तरंगित था । कल्हारक अर्थात् एक प्रकार के सुगंधमय श्वेत कमलों से, हल्लक नामक रक्तवर्ण एवं तीनों कालों में खिले रहने वाले कमलों से, कुवलयों-चन्द्र-विकासी कमलों से, इन्दीवरों-चन्द्रविकासी नील कमलों से, कैरवों से-चन्द्रविकासी श्वेतवर्ण कमलों से, पुण्डरीकों-सफेद कमलों-से और कोकनदों से अर्थात-रक्त कुमुदों एवं रक्त कमलों से उसकी शोभा अनुपम बी। सूर्य की लाल किरणों के प्रसार के कारण विकसित हुए कमलों के केसर से झरने वाले अतीव सौरभसमन्वित पराग (फूलों की रज) रूपी राग (रंग) से उसका जल हल्के पीले एवं लाल रंग का हो गया શિશુમાર, કાચબા વગેરે વગેરે જળચર જીવેને સમૂહ તે સરોવરનું પાણી પીતું હતું. તે અત્યંત ચપળ તરંગ વડે લહેરાતું હતું. કહલારક (એક જાતનાં સુગંધીદાર વેત કમળથી, હલક નામનાં લાલ રંગનાં અને ત્રણે કાળમાં વિકસિત રહેતાં કમળાથી, તથા કુવલયે (ચન્દ્રવિકાસી વેત રંગના કમળો) થી, પુંડરીકે (સફેદ કમળો) થી, અને કેકનદોથી (રાતા કમળાથી અને રાતાં કુમદેથી) તેની શોભા અનુપમ હતી. સૂર્યનાં લાલ કિરણે પ્રસરવાને લીધે વિકસિત થયેલાં કમળના કેસોમાંથી ઝરતા અતીવ સૌરભવાળા પરાગ (ફૂલની રજ) રૂપી રાગ (રંગ) થી તેનું પાણી આછા પીળા તથા લાલ રંગનું લાગતું હતું. કુલેના રસને આસ્વાદ કરવાથી મત્ત બનેલા, આનંદિત पद्मसरोवर स्वमवर्णनम्. ॥४४४॥ છે Jain Education COM.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy