SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ कल्प मञ्जरी टीका पूर्णरजत टीका-'तो पुण सा' इत्यादि। ततः ध्वजस्वमदर्शनान्तरं पुनः नवमे स्वप्ने सा-त्रिशला रत्नजटितरजतकलशं पश्यति, कीदृशं रत्नजटितरजतकलशम् ? इत्याह-जात्य-काश्चन-चञ्च-द्रपं-जात्यकाञ्चनम् श्रीकल्प उत्तममुवर्ण, तच्च श्वेतवर्णमिह विवक्षितम् अग्रे रत्नजटितरजतकलशमित्यनुरोधात्, तद्वत् चञ्चत् शोभमानं रूपं यस्य सूत्र ॥४३९॥ तम्, तथा-सकलमङ्गलस्वरूपं सर्वमङ्गलजनकत्वात् तत्स्वरूपम्, तथा-कमल-कुल-मण्डितम्-निर्मलकमलसमृहशोभितम्, तथा-असपत्न-रत्न-मञ्जल-कमला-रोपितम्-असपत्नानि अनुपमानि यानि रत्नानि, तैर्निर्मितं यद् मञ्जुलं-मुन्दरं कमलं तत्र आरोपितानि स्थापितानि यानि वरकमलानि श्रेष्ठकमलानि तानि पनिष्ठानम् आश्रयो यस्य तं तथाभूतम्, सुरभिवरवारिपतिपूर्णम्-सुरभीणि मुगन्धीनि यानि वरवारीणि-निर्मलशुद्धजलानि, तैः प्रतिपूर्ण= भृतम्, चन्दनकृतचर्चितम्-चन्दनेन कृतं चर्चितं चर्चा-लेपनं यस्मिन् स तथा तम्-चन्दनानुलेपयुक्तम्, आविद्धकण्ठेगुणम्आबिद्धाः आक्षिप्ताः कण्ठेगलपदेशे गुणा: मूत्राणि-रक्तसूत्राणि यस्य स तथा तम्-कण्ठेस्थापितरक्तसूत्रम्, तथाअनुपमसुषमम्-अनुपमा अतुल्या सुषमा-परमशोभा यस्य तम्, तथा-तदधिष्ठित-देव-सेवितं-तं-कलशम् अधिष्ठितः आश्रितो यो देवस्तेन सेवितं. तथा-कमलपुष्प-पिधान-पिहितं-कमलपुष्पमेव पिधानम् आच्छादनं तेन टीका का अर्थ-'तो पुण सा' इत्यादि । ध्वजा का स्वम देखने के पश्चात् नौवें स्वम में त्रिशला देवीने रत्नों से जढे हुए चाँदी का कलश देखा । वह कलश किस प्रकार का था? सो कहते हैं वह श्वेतवर्ण के उत्तम काश्चन के समान चमकदार था। वह समस्त मंगलों का जनक होने के कारण मंगल-स्वरूप था। निर्मल कमलों के समूह से शोभित था। अनुपम रत्नों से बने हुए सुन्दर कमल पर स्थापित श्रेष्ठ कमलों के फूलों पर रक्खा हुआ था। सुगंधित श्रेष्ठजल-निर्मल एवं शुद्ध जल से परिपूर्ण था। उस पर चन्दन का लेपन किया हुआ था। उसके गले में लालमृत बंधा हुआ था। उसकी सुषमासुन्दरता अद्वितीय थी। उसी कलश के आश्रित देव के द्वारा सेवित था। कमल पुष्पों के ढक्कन से ढंका नाम-'तओ पुण सात्याहि. नुनयां पछी नयभास्वप्नामा नियanी नगडित ચાંદીને કળશ જે.તે કળશ કે હવે તે કહે છે-તે વેત વર્ણના ઉત્તમ સેનાના જેવો ચળકતે હતો. તે સમસ્ત મંગળાને જનક હોવાથી મંગળ-સ્વરૂપ હતે. નિર્મળ કમળાના સમૂહથી શોભતે હતે. અનુપમ રત્નથી બનેલા સુંદર કમળ પર ગોઠવેલ શ્રેષ્ઠ કમળાનાં ફલ પર રાખેલો હતે. સુગંધિત શ્રેષ્ઠ જળ-નિર્મળ અને શુદ્ધ જળથી ભરેલો હતે. તેના ઉપર ચંદનને લેપ કરેલ હતું. તેના ગળામાં લાલ સૂતર બાંધેલું હતું. તેની સુષમા–સુંદરતા અનુપમ હતી. ઈ. તેજ કળશના આશ્રિત દેવ વડે સેવાયેલ હતે. કમળ-પુનાં ઢાંકણુ વડે ઢંકાયેલ હતું. સૌમ્ય-મનને પ્રસન્ન कलशस्वमवर्णनम्. ॥४३९० છે Jain Education in t onal For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy