________________
मञ्जरी
टीका
टाका- कप्पइ निम्गथाण' इत्यादि
वखं तु अल्पमूल्य-बहुमूल्यभेदेन द्विविधम् । तत्र यस्य वस्त्रस्य मूल्यं मुख्यराजमुद्रापेक्षया दशभ्यो म मुद्राभ्य एकाऽपि कपर्दिका न्यून, तद् वस्त्रमल्पमूल्यम् । यस्य तु मूल्यं मुख्यराजमुद्रापेक्षया दशमुद्रास्ततोऽधिका श्री कल्प
वा मुद्रास्तद् वस्त्रं बहुमूल्यम् । तत्राल्पमूल्यमेव वस्त्रं साधनां साध्वीनां वा कल्पते, न तु बहुमूल्यम् । अमु
मेवार्थ मूत्रकारः ‘कप्पइ निग्गंथाणं' इति 'नो कप्पइ निग्गंथाणं' इति चावान्तरसूत्रद्वयेनाह । अर्थ स्पष्टः । ॥३१॥
नवरम्-धर्तुम-ग्रहीतुम् । परिहर्तुम् उपभोक्तमिति । इदमल्पमल्यं वस्त्रं कियत्संख्यकं धत् परिहत वा कल्पते ?
इत्याह-'कप्पइ निग्गंथाणं' इत्यादि । निर्ग्रन्थानां तिस्रः संघाटीधतुं परिहतुं वा कल्पते, निग्रन्थीनां तु चतस्रः र संघाटीतुं परिहतुं वा कल्पते इति । संघाटिरत्रोपलक्षणम्; तेन निग्रन्थानां चोलपट्टादिकं निर्ग्रन्थीनां शाट्या
टीका का अर्थ-वस्त्र दो प्रकार का होता है-अल्पमूल्यवाला और बहुत मूल्यवाला । जिस वस्त्र का मूल्य दस मुख्य राजकीय सिक्के से एक भी कौड़ी कम हो, वह अल्पमूल्यवाला कहलाता है । जिसका मूल्य दस मुख्य राजकीय सिक्का या इससे अधिक हो, वह बहुमूल्य वस्त्र कहा जाता है। साधुओं और साध्वियों को अल्पमूल्यवाला वस्त्र ही कल्पता है, बहुमूल्यवाला नहीं: यही वात सूत्रकारने 'कप्पइ निग्गंथाणं' और 'नो कप्पइ निग्गंथाणं' इन वाक्यों से प्रकट की है। इन वाक्यों का अर्थ स्पष्ट ही है। 'धारित्तए' का अर्थ ग्रहण करना और 'परिहरित्तए' का अर्थ उपभोग करना है।
अल्पमूल्यवाले वस्त्र को कितनी संख्या में लेना और भोगना चाहिये? इस प्रश्न का उत्तर देते हैं-साधुओं को तीन संघाटियां (चादरें') लेना और उपभोगमें लाना कल्पता है; और साध्वियों
ટીકાનો અર્થ-વસ્ત્રના બે પ્રકાર છે—[૧અલ્પમૂલ્યવાલા ૨] બહુમૂલ્યવાલા. જે વાનું મૂલ્ય ચાલુ દશ મુખ્ય સિકકામાં એક કેડી કમ હય, એટલે જેમ અત્યારે રુપિયે એ મુખ્ય સિકકો છે. કઈ પણ વસ્ત્રની કિંમત દશ રૂપિયાથી જરા પણ ઓછી હોય તે તે વ અ૯૫મૂલ્યવાળું કહેવાય, પરંતુ કઈ પણ વસ્ત્રનું મૂલ્ય ચાલૂ દશ સિકઠે એટલે દશ રૂપિયા તથા એનાથી જરા પણ વધારે હોય તે તે વસ્ત્ર બહુમૂલ્યવાળું કહેવાય. સાધુસાધ્વીઓને અ૫મૂલ્યવાલા વો ગ્રહણ કરાય અને ભેગવાય, પણ બહુમૂલ્યવાલા નહિ, આ આદેશ સૂત્રકારોએ ‘कप्पड निरगंथाणं' भने 'नो कप्पई निग्गंथाणं' वा पायथी प्रगट ४यों . 'धारित्तए' न अ अड ४२वो, मने 'परिहरित्तए' नाम स मेट वारपार १५२७ तेव। थाय छे.
અપમધ્યવાલા વસો કેટલા લેવા અને કેટલા વાપરવા તે પ્રશ્નોના જવાબમાં શાસ્ત્રકાર કહે છે કે સાધ. રોકે એને ત્રણ સપાટી [ચાદર) લેવી અને વાપરવી, અને સાધ્વીઓને ચાર સંધાટી લેવી અને વાપરવી કપે છે. “સંઘાટી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org