________________
श्रीकल्प
मूत्रे ॥३१७||
॥ अथ सप्तविंशतितम-महावीरभव-कथा ॥ मूलम्-अस्सि चेव सयलंतरीवदीवे मज्झजंबुद्दीवे दीवे भरहहेमवयखित्तसीमाकारगस्स भूनिमग्गपंचवीसइजोयणस्स जोयणसयोच्छियस्स एगणवीसइभागविभत्तेगजोयणदुवालसभागाहियबावण्णजोयणुत्तरेगसहस्सजोयणविक्खभस्स, पुरत्थिम-पच्चत्थिमेणं एगणवीसइभागविभनेगजोयणसद्धपंचदसभागाहियपण्णाससहियतिसयजोयणुत्तरपंचसहस्सायामवाहस्स सव्वत्थ तुलवित्थारस्स गगणमंडलुल्लिहियरयणमयएगारसकूडोवसोहियस्स तवणिज्जमयतलविविहमणिकणगमंडियतडदसजोयणोगाढपुन्चपच्छिमजोयणसहस्सायामदक्षिणोत्तरपंचसयजोयणवित्थरियपउमदहोवसोहियसिरमज्झभागस्स हेममयस्स चीणपट्टवण्णस्स कप्पपायवसेणिरमणिजपुवावरपजंतेहिं लवगजलहिजलसंफासवओ चुल्लहिमवो दक्षिणाए दिसाए निसि निसागरोध भरहमज्झमज्झासीणो पुवाभिहाणो धरणिमणिमंडलायमाणो विविहणयणईमालालंकियवेसो देसो अस्थि । तत्थ गोटा लद्धगामप्पइटा, अभिरामा गामा य पईयमाणणगरविन्भमा, णगराणि य खेयरणगरसोयराणि । जत्थ किसीवलेहिं सई वावियाई अलुत्ताई धन्नाई लणाइंपि दुव्याव पुणो पुणो परोहंति । जणा य सुसमाकालजाया इव गिरामया णिकेसभया चिराउसो संतोसजुसो सभावधम्मपुसो परिवति । उनी य गुन्वी सम्वत्थ उव्वरा चेव । जलदो य समए चेव जलदत्तं सच्चावेइ ॥ मू०१॥ _ छाया-अस्मिन्नेव सकलान्तरीपदीपे मध्यजम्बूद्वीपे द्वीपे भरतहैमवतक्षेत्रसीमाकारकस्य भूनिमग्नपञ्चविंशतियोजनस्य योजनशतोच्छ्रितस्य एकोनविंशतिभागभिक्तकयोजनद्वादशभागाधिकद्विपञ्चाशयोजनोत्तरकसहस्र
॥महावीरनामक सत्ताईसवें भव की कथा॥ मूल का अर्थ-'अस्सिं चेव' इत्यादि । समस्त द्वीपों में दीप के समान इसी जम्बूद्वीपनामक द्वीप में, भरत और हैमवत क्षेत्र की सीमा करनेवाला चुल्लहिमवतनामक पर्वत है। यह पर्वत पृथ्वी में २५ पच्चीस योजन गहरा है, १०० सौ योजन ऊँचा है, १८५२६० एक हजार बावन योजन और एक योजन के
મહાવીર નામના સત્તાવીસમા ભવની કથા. भूसनो मथ-मस्सि चेव' त्याहि. समस्त द्वीपोभा द्वीप' नामनी तस्वीबी५ मावी रहे। છે. આ દ્વીપમાં ભારત અને હેમવત ક્ષેત્રની સીમાઓને જુદી કરનાર, ચુલહિમવંત નામને પર્વત આવ્યું છે.
આ પર્વત, પશ્ચીસ જન પૃથ્વીમાં ઉંડે છે, તે જન ઉંચે છે. ૧૦૫૨/૧૨/૧૯ એક હજાર બાવન
चुल्लुहिम
वर्णनम्.
॥३१७॥
માં
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org